The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryavimalakīrtinirdeśo nāma mahāyānasūtram »»
āryavimalakīrtinirdeśo nāma mahāyānasūtram
1. buddhakṣetrapariśuddhinidānam
namaḥ sarvātītapratyutpannānāgatebhyo buddhabodhi-
sattvāryaśrāvakapratyekabuddhebhyaḥ |
evaṁ mayā śrutam-eakasmin samaye bhagavān vaiśālyāṁ viharati sma āmrapālīvane mahatā bhikṣusaṁghena sārdham aṣṭābhirbhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ sabhyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptaiḥ |
dvātriṁśadā ca bodhisattvasahastraiḥ sārdham-abhijñānābhijñātairbodhisattvairmahābhijñāparikarma-
niryātairbuddhādhiṣṭhānādhiṣṭhitairdharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṁhanādibhirdaśadikṣu sugarjitanādairanadhyeṣitaṁ sarvasattvānām kalyāṇamitrabhūtaistriratnagotrānācchedyakāribhirnibṛtamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ smṛtibuddhyavabodhasamādhidhāraṇīpratibhānasampannaiḥ sarvāvaraṇaparyutthāna-vigatairanāvaraṇavimokṣa upasthitairanācchedyapratibhānairdānadamaniyamasaṁyamaśīlakṣāntivīryadhyānaprajñopāyakauśalyapraṇidhāna-balajñānapāramitāniryātairanupalabdhidharmakṣāntisamanvāgatairavaivartikadharmacakrapravartayadbhiralakṣaṇamudrāmudritaiḥ sarvasattvendriyajñānakuśalaiḥ sarvaparṣadanabhibhūtasya baiśāradyena bikrāmibhirmahāpuṇyajñānasaṁbhārasaṁcitavadbhiḥ sarvalakṣaṇānuvyaṁjanālaṁkṛtakāyairvariṣṭharūpadhāribhiścālaṁkārāpagataiḥ sumerūnnataśikhara iva yaśaḥkīrtyabhyudgatairvajradṛḍhādhyāśayena buddhadharmasaṁghe'bhedyaśraddhāpratilabdhairdharmaratnaraśmyā'mṛtavṛṣṭiṁ supravarṣayadbhiḥ sarvasattvānāṁ śabdavāgaṁgasvaraśabdaviśuddhyupetasvarairgambhīradharmapratītyasamutpāde pratipadyāntānantadṛṣṭivāsanānāṁ saṁdhisamantacchedairnirbhayasiṁhasadṛśairghoṣābhinirnādibhirmahādharmameghasvaranādibhiḥ samavisamadharmasamatikrāntairdharmaratnasya prajñāpuṇyasaṁbhārasamudāgamasya mahāsārthavāhaiḥ; utthāpanasya ca śāntasūkṣmaślakṣṇasya ca durdṛśasya duravagāhyasya dharmasya naye vicakṣaṇaiḥ; sarvasattvāgamanirgamasattvāśayagatyanupraveśa jñānaviṣayasamarpitaiḥ; asamasamabuddhajñāne'bhiṣekeṇābhiṣiktairdaśabala vaiśāradya āveṇikabuddhadharme (ṣva-) adhyāśayena pratipannaiḥ; sarvāpāyabhairavadurgati binipātabhayasya parikhāyā uttīrya, saṁcintya sambhavasya gatyutpattideśikairmahāvaidyarājaiḥ sarvasattvavinayasya vidhividvadbhiḥ sarvasattvānāṁ sarvakleśarogāvabodhaiḥ; yathāyogaṁ dharmabhaiṣajyayuktisuprayuktavadbhirguṇānant ākarasamarpitairanantabuddhakṣetrāṇi guṇavyūhena svālaṁkṛtavadbhiramoghadarśanaśravaṇairabandhyapādotsargaiḥ; koṭinayutaśatasahasrāprameyakalpe(ṣva-)pi guṇān parivarṇayet, guṇaugho'nanto'dhigataḥ | tadyathā-
samadarśināma bodhisattvena ca samāsamadarśinā ca samādhivikurvitarājena ca dharmeśvareṇa ca dharmaketunā ca prabhāketunā ca prabhāvyūhena ca ratnavyūhena ca mahāvyūhena ca pratibhānakūṭena ca ratnakūṭena ca ratnapāṇinā ca ratnamudrāhastena ca nityapralambahastena ca nityotkṣiptahastena ca nityatapasā ca nityanandahāsendriyeṇa ca prāmodyarājena ca devarājena ca praṇidhānavyasanānuprāptena pratisaṁvitprasādhanaprāptena ca gaganagaṁjena ca ratnapradīpadhareṇa ca ratnavīreṇa ca ratnanandinā ca ratnaśriyā cendrajālena ca jālinīprabheṇa cānupalabdhidhyānena ca prajñākūṭena ca ratnamuktena ca mārahantrā ca vidyuddevena ca bikurvaṇarājena ca nimittakūṭasamatikrāntena ca siṁhagarjitābhyavaghoṣaṇasvareṇa ca giryagrasamudghātarājena ca gandhahastinā ca gandhakuṁjaranāgena ca nityodyuktena cānikṣiptadhureṇa ca pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca ratnaśvetāsanena ca mārajitā ca samakṣetrālaṅkāreṇa ca maṇiratnacchatreṇa ca maṇicūḍena ca maitreyeṇa ca mañjuśrīkumārabhūtena ca tairityādibhirdvātriṁśadā bodhisattvasahasraiḥ (sārdham)
catuṣka mahādvipāśoka-(nāma)-nāmalokadhātorbrahmaśikhyādayo daśasahasram brahmaṇāṁ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya cāgatāḥ | te'pi tasyāṁ parṣadyeva saṁnipatitāḥ | nānācatuṣkamahādvīp(ebhyo)'pi dvādaśasahasraṁ śakrāṇām āgatam | te'pi tasyāṁ parṣadyeva saṁnipatitāaḥ | evam anyacca maheśākhyamaheśākhyā brahmā kauśikaśca lokapāladevanāgayakṣagandharvāsuragarūḍakinnaramahoragā api tasyāṁ parṣadyeva saṁnipatitā abhūvan | evameva catuṣpariṣad bhikṣubhikṣuṇyupāsakopāsikā api tatra saṁnipatitā āsuḥ |
atha bhagavāṁśrīgarbhe siṁhāsane niṣaṇṇo'nekaśatasahasraparṣadā parivṛtaḥ puraskṛto dharma deśayati sma | sumerūriva parvatarājaḥ samudrābhyudgataḥ sarvāḥ parṣado'bhibhūya bhāsate tapati virocate sma śrīgarbhe sihāsane niṣaṇṇaḥ|
tato licchavikumāro ratnākaro bodhisatvo licchavikumārāṇām pañcaśatamātrañca saptaratnacchatraṁ samādāya, vaiśālyā mahānagaryā niśvarya, yenāmrapālīvanaṁca yena bhavavāṁstenopasaṁkrāntāaḥ| upasaṁkramya bhagavataḥ pādayoaḥ śirasā vanditvā, bhagavati saptakṛtvaḥ pradakṣiṇīkṛtya te ratnacchatraṁ yathā dhāriṇo bhagavantam abhitrāyante sma| abhipālayitvaikānte sthuaḥ |
tāni niryātitāni ratnacchatrāṇi samanantaraṁ sadyo buddhānubhāvenaikībhūtvā, tena ratnacchatreṇāyaṁ sarvatrisāhasramahāsāhasralokadhātuaḥ saṁchāditaḥ pratibhāti sma | sa trisāhasramahāsāhasralokadhātupariṇāhaśva tasyaiva mahāratnacchatrasya madhye prabhāsito('bhūt) (ye)'smin trisāhasramahāsāhasralokadhātau kecana(parvatāḥ)- syuaḥ sumeruḥ parvatarājaśva himavantaparvataśca mucilindaparvataśva mahāmucilinda parvataśca gandhamādanaśca ratnaparvatacca kālaparvataśca cakravāḍaśca mahācakravāḍaśca-sarve te'pi tasyaiva mahāratnacchatrasya madhye prabhāsitā(abhūvan) | yadasmin trisāhasramahāsāhasralokadhātau kiṁcij (jala) syāt mahāsamudrasarastaḍāgapuṣkaraṇīnadīkunadīpalvalanimnaṁ-sarvam tadapi tasyaiva mahāratnacchatrasya madhye prabhāsitam (abhūt) | asmin trisāhasramahāsāhasralokadhātāvādityacandravimānāśva tārakārūpāṇi devabhavanāni ca nāgapurāṇi ca yakṣagandharvāsuragaruḍakiṁnaramahoragāvāsāśva caturmahārājaprāsādāśva grāmanagaranigamarāṣṭrarājadhānyo yāvatakāḥ syuḥ; sarvāstā api tasyaivaikākino mahāratnacchatrasyābhāsaṁ gacchanti sma | daśadigloke bhagavatām buddhānāṁ yā dharmadeśanotpannā, sā'pi tasmādekākino mahāratnachatrān nirgate svare nadati sma |
atha bhagavato'smin evaṁ rūpe mahāprātihārye dṛṣṭe, sā sarvāvatī parṣadāścaryaprāptā'bhūt | tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgatam abhivandyānimiṣābhyāṁ netrābhyāṁ paśyatyasthāt|
tato ratnākaro licchavikumāro bhagavata idaṁ evaṁ rūpaṁ mahāprātihārya dṛṣṭvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁstenāṁjaliṁ praṇamya, bhagavantam ābhirgāthābhirabhyanandat-
"viśālanetra śuddharucirapadmadalavat | śubhābhiprāya śamathapāragata paramaprāpta || kuśalakarmācitavanaprameyaguṇasāgara | namastubhyaṁ śramaṇāya śāntimārgasaṁniśritāya || puruṣavṛṣabhasya yūyannāyakasyarddhividhim paśyata | sugatasya sarvāṇyapi kṣetrāṇi pravaravyaktāni dṛśyante|| tava dharmakathodārāmṛtagā |tāni sarvāṇyasmin gaganatale dṛśyante || tavottamadharmarājyam idam, dharmarāja | jinena ca jagadbhayo dharmadhanam pradalitam|| dharmaprabhedanavijñāya paramārthasaṁdarśakāya | dharmeśvarāya dharmarājāya tubhyaṁ śirasā namaḥ || 'astināstya pagatāḥ sarva ime dharmā hetūn pratītyasamutpannāḥ | eṣvātmavedakakārakā na santi | kuśalapāpakarma kiṁcidavipraṇāśam' iti vacanenopadarśayasi || tvayā munīndra, mārātibalabalaṁ saṁjitya | paramapraśāntabodhyamaraṇakṣemaṁ prāptam || tattatra nirvedanacittamano'pracāraiaḥ | sarvatīrthikakugaṇairajñātam || adbhutaṁ dharmarājadevamanuṣyāṇāmabhimukham | triparivarta bahvākāraṁ praśāntasvabhāvaviśuddhaṁ dharmacakraṁ pravartayasi | tadanantaraṁ triratnam upadiśyate || ye dharmaratnena suvinītāḥ | te'vitarkā nityapraśāntāḥ || tvaṁ hi jātijarāmaraṇāntago vaidyo varaḥ | aprameyaguṇasāgarāya śirasā namaḥ || satkārasukṛtaissumerurivāprakampyaḥ | śīlavatsu ca duḥśīleṣu ca samam maitrī || samatāsaṁprasthito manaśvākāśavat | asmai sattvaratnāya kuryāt pūjānna kaḥ ? mahāmune imā hi parṣadaḥ saṁnipatitāḥ | tava mukhaṁ suprasādamanasā prekṣante|| sarvairapi jinaḥ svābhimukhe dṛṣṭaḥ | taddhruvam jinasyāveṇikabuddhalakṣaṇam || bhagavata ekavāk pravartitā, paraṁ tu (sā) | parṣadbhirnānāvākṣu vijñāyate|| vijñāyate sarvajagatā svakārtho yathā | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| tenaikavāksvavaghoṣaṇakāryeṇa| kecit vāsanāparibhāvitāḥ kecit pratipannaḥ|| (yā) vimatyākāṁkṣāḥ, tā nāyakaḥ pratiprasrabhbhayati ma | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| daśabalanāyakavikrāmiṇe tubhyaṁ namaḥ | namaste'bhayāya bhayavipramuktāya|| āveṇikadharmānavasyaṁ supratipannāya | sarvajagannetre tubhyaṁ namaḥ | namaḥ sarvasaṁyojanabandhanacchedakāya|| pāragatāya sthalasthitāya namaḥ | khinnajagattārakāya tubhyaṁ namaḥ | namaḥ saṁsāraprabṛttyām apratiṣṭhitāya|| sattvagatisaṁprasthitaḥ sarvasahacaraḥ | paraṁ tu (te) sarvagativimuktamanaḥ|| pariśuddhapadmamudake jātamudakena paryanupaliptam | munipadmena śūnyatā bhāvitā dhruvam|| sarvākāranimittāni saṁpravāntāni | tvaṁ kasmiṁśvit praṇidhānakārī nāsi|| pariśuddhasya buddhasya mahānubhāvo'cintyaḥ | ākāśasadṛśam apratiṣṭhitaṁ vandāmyaham" |||
atha bhagavantaṁ tābhirgāthābhirabhinandya, ratnākareṇa licchavikumāreṇa bhagavantam evamuktam- "bhagavan, ebhyo licchavikumārebhyaḥ paṁcaśatamātrebhyaḥ sarvebhyo'nuttarasamyak saṁbodhyāṁ saṁpratipannebhyo 'bodhisattvānāṁ pariśuddhaṁ buddhakṣetraṁ kim'- iti pariśuddhaṁ buddhakṣetraṁ pṛcchadbhyo bhagavatā tathāgatenaibhyo bodhisattvebhyaḥ pariśuddhaṁ buddhakṣetraṁ sūktam deśitaṁ syāt |
evamukte, bhagavān ratnākarāya licchavikumārāya sādhukāram adāt- "sādhu sādhu kumāra | sādhu (yathā) tvaṁ pariśuddaṁ buddhakṣetram ārabhya, tathāgatam pṛcchasi | tena hi kumāra tvaṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bodhisattvānām pariśuddhaṁ buddha kṣetram ārabhya bhāṣiṣyehaṁ te"| -"sādhu bhagavan" | -ityuktvā licchavikumāro ratnākaraśva paṁcamātrāṇi licchavikumāraśatāni bhagavate pratyaśrauṣuaḥ |
bhagavāṁstānevam āmantrayate sma- "kulaputra (|), sattvakṣetraḥ hi bodhisattvasya buddhakṣetram | tatkasya hetoaḥ ? yāvadbodhisattvaḥ sattvānupabṛṁhayati tāvadbuddhakṣetrasya parigrāhakaḥ | īdṛśasya buddhakṣetrasya parigrāhako yathā sattvā vinītā bhavanti | buddhakṣetrapraveśaṁ yathā sattvā buddhajñānapraveśaṁ gacchantyevaṁ rūpaṁ buddhakṣetram parigṛhṇāti | evaṁ rupaṁ buddhakṣetram parigṛhṇāti yathā buddhakṣetrapraveśam-āryajātendriyotpādaṁ sattvā gacchanti | tat kasya hetoḥ ? kulaputrāḥ, bodhisattvānāṁ buddhakṣetraṁ hi sattvārthakriyotpattihetoaḥ | ratnākara, tadyathā- ākāśasame kicit kartukāmastathā kuryāt kiṁcāpyākāśe hi karaṇe cālaṁkāre ca tathā na yujyate | ratnākara sarvadharmān ākāśamān jñātvā, bodhisatvo yathā sattvaparipācanārthāya buddhakṣetraṁ kartukāmastathā buddhakṣetraṁ kuryāt kiṁcāpi buddhakṣetram ākāśe hi karaṇe na yujyate, alaṁkāre na yujyate |
"ratnākara, atha cāśayakṣetraṁ hi bidhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre śāṭhyamāyāpagatāḥ sattvā upapatsyante | kulaputra, adhyāśayakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvakuśalamūlasaṁbhāropacitavantaḥ sattvā upapatsyante | prayogakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvakuśaladharmopasthitāḥ sattvā upapatsyante | bodhisattvasyodāracittotpādo bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre mahāyānāṁprasthitāḥ sattvā upapatsyante | dānakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvasvaparityāginassattvā upapatsyante | śīlakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetra sarvāśayasahagatā daśakuśalakarmapathaparirakṣantaḥ sattvā upapatsyante | kṣāntikṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre dvātriṁśallakṣaṇalaṁkṛtāḥ kṣāntidamaparamaśamathapāramitāḥ sattvā upapatsyante | vīryakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre sarvakuśaladharmeṣvārabdhavīryāḥ sattvā upapatsyante | dhyānakṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre smṛtisaṁprajanyasamāhitāḥ sattvā upatsyante; prajñākṣetraṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre samyaktvaniyatasattvā upapatsyante | catvāryapramāṇāni hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre maitrīkaruṇāmuditopekṣāvihāriṇassattvā upapatsyante| catvāri saṁgrahavastūni hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvavimuktiparigṛhītāḥ sattvā upapatsyante | upāyakauśalyaṁ hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre sarvopāyacaryāvicakṣaṇāḥ sattvā upapatsyante | saptatriśadbodhipakṣyadharmā hi bodhisattvasya buddhakṣetraṁ; tasmistadbodhiprāptibuddhakṣetre smṛtyupasthānasamyakpradhānarddhipādendriyabalabodhyaṁgamārgapratipattijñāḥ sattvāupapatsyante | pariṇāmanā cittaṁ hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvaguṇālaṁkārā āvirbhavanti | aṣṭākṣaṇapraśāntyupadeśo hi bodhisattvasya buddhakṣetraṁ; tadbodhiprāptibuddhakṣetre sarvāpāyā atyantasamucchinnāḥ; aṣṭākṣaṇā apagatā bhavanti | pratyātmaśikṣāpadasthitiśva parasyāpacyanālāpo hi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetra āpattiśabdo'pi tu na nadyate | daśakuśalakarmapathapariśuddhirhi bodhisattvasya buddhakṣetraṁ; tasmiṁstadbodhiprāptibuddhakṣetre dhruvāyurmahābhogabrahmacaryasatyānuvartanavacanālaṁkāra-
mañjuvākyābhedyaparṣannirbhinniniveśanakauśalyerṣyā- viprayogāvyāpādacittasamyagdṛṣṭisamanvāgatāḥ sattvā upapatsyante |
"evaṁ, hi kulaputra, yādṛśo bodhisattvasya bodhicittotpādastādṛśo'pyāśayaḥ | yādṛśa āśayastādṛśo'pi prayogaḥ | yāvat prayogastāvaccādhyāśayaḥ | tāvadadhyāśayastāvacca nidhyaptiaḥ | yāvannidhyaptiatāvacca pratipattiaḥ | yāvat pratipattistāvacca pariṇāmanā | yāvat pariṇāmanā tāvaccopāyāḥ | yāvadupāyās tāvacca pariśuddhakṣetram| yathā pariśuddhakṣetram, pariśuddhasattvāstathā| yathā pariśuddhasattvāstathāpi pariśuddhajñānam| pariśuddhajñānaṁ yathā, tathāpi pariśuddhaśāsanam| yathā pariśuddhaśāsanaṁ, tathā ca pariśuddhajñānasādhanam pariśuddhajñānasādhanaṁ yathā, tathā punaḥ pariśuddhasvacittam |
:tasmāt, kulaputra, bodhisattvena buddhakṣetrapariśuddhaniśvikīrṣayā svacittaparyavadāpanāya prayattavyam| tat kasya hetoḥ ? yathā bodhisattvasya cittaṁ pariśuddham, tādṛśe buddhakṣetram pariśuddham bhavati" |
tato buddhānubhāvenāyuṣmataḥ śāriputrasyaitadabhūt- 'yadi yathā cittaṁ pariśuddham, tādṛśe bodhisattvasya buddhakṣetram pariśuddhaṁ bhavet, bhagavataḥ śākyamunerbodhisattvacaryā carataḥ, tasya cittanna pariśuddhaṁ kim, yathā buddhakṣetram evaṁ rupam pariśuddhanna dṛśyate'?- tasyaitadabhūt |
atha bhagavānāyuṣmataḥ śāriputrasya cetasaiva cetaḥ parivitarkam ājñāyāyuṣmantaṁ śāriputrametadavocat- "śāriputra, tat kiṁ manyase? sūryaśva candraḥ kinna pariśuddhau, yathā jātyandhairna dṛśyete ?"- abravīt-" no hīdaṁ, bhagavan| tairjātyandhairduṣkṛtam, na tu sūryeṇa ca candreṇa hi duṣkṛtam"| -avocat- "tathā hi, śāriputra, kenacit sattvena tathāgatasya buddhakṣetraguṇālaṅkāravyūho na dṛśyate, sa sattvājñānena hi doṣaḥ, na tu tathāgatena tasmin doṣaḥ| tathāgatasya buddhakṣetraṁ hi pariśuddham, kiṁ tu tvayā tanna dṛśyate" |
tato brahmā śikhyāyuṣmantaṁ śāriputramevamabravīt- "bhadanta śāriputra, tathāgatasya buddhakṣetranna pariśuddham' iti mā bravīḥ| bhadanta śāriputra, pariśuddhaṁ bhagavato buddhakṣetram; tad yathā-paranirmitavaśartidevānām, bhadanta śāriputra, āvāsavyūho yathā, bhagavataḥ śākyamunerbuddhakṣetravyūho'pi mayedṛśo dṛśyate"
tataḥ śāriputraḥ sthaviro brahmāṇaṁ śikhinamevamabravīt| "brahman, ahaṁ tvimāṁ mahāpṛthivīmutkūlanikūlakaṇṭakaprapātaśikharaśvabhragūthoḍigalla prākīrṇām paśyāmi"|
brahmā śikhyabravīta- "tathā hīdṛśaṁ buddhakṣetraṁ pariśuddhanna dṛśyate| bhadanta śāriputra, utkūle nikūle citte buddhajñānāyāśayo niyatamapariśuddhaḥ| yebhyaḥ kebhyaśvit, bhadanta śāriputra, sattveṣu samacittatā ca buddhajñānāyāśayaḥ pariśuddhastairhīdaṁ buddhakṣetram pariśuddhaṁ dṛśyate"|
atha bhagavānimaṁ trisāhasramahāsāhasralokadhātum pādāṅguṣṭhenāhanti sma| samanantarahato'yaṁ lokadhāturanekaratnakūṭamanekaratnaśatasahasrasaṁbhāro'nekaratnaśatasahasraprativyūho bhūtastad yathā-ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhāturiva, ayaṁ ca lokadhātustādṛśaḥ| tataḥ sāpi sarvāvatī pariṣadāśvaryaprāptā ratnapadmavyūhāsana ātmānamapi ca niṣaṇṇām cintāṁ karoti sma |
atha bhagavānāyuṣmantaṁ śāriputramavocat- "nanu tvaṁ, śāriputra, imaṁ buddhakṣetraguṇavyūhaṁ paśyasi?" abravīt- "dhruvam paśyāmi, bhagavan| sandṛśyanta ime'dṛṣṭāśrutapūrvā vyūhāḥ"| abhāṣata- "śāriputra, idaṁ hi buddhakṣetrannityamīdṛśam, ki tu hīnasattvaparipācanārthāya tathāgato buddhakṣetremevaṁ bahudoṣaduṣṭaṁ deśayati| śāriputra, tadyathāpi nāma devaputrā ekasmin ratnabhājane bhojanaṁ bhakṣanti, api tu yathā-puṇyasaṁnicayabhedena divyāhārāmṛtapratyupasthitāḥ, evameva, śāriputra, sattvā ekasmin buddhakṣetra utpannā yathā-pariśuddhirbuddhānāṁ buddhakṣetraguṇavyūham paśyanti" |
asmin buddhakṣetraguṇālaṅkāravyūhe dṛśyamāne, caturaśītyā prāṇisahasrai- ranuttarasamyaksambodhicittānyutpāditānyabhūvan| ye kecana licchavikumārāṇām pañcaśataṁ licchavikumāreṇa sārdhamupasaṁkrāntāḥ te'pyānulomikīm kṣāntim prāpnuvan |
atha bhagavāṁstā ṛdvividhīaḥ piṁḍayati sma; tataśva tadbuddhakṣetraṁ bhūyaḥ pūrvasvabhāvamāpannaṁ dṛśyate sma |
tatra śrāvakayānidevamanuṣyāṇāmetadabhūt- 'anityā vata saṁskārāḥ'| viditveti dvāṁtriśade prāṇisahasrebhyaḥ sarvadharmeṣu virajo vigatamalaṁ viśuddhaṁ dharmacakṣuḥ; aṣṭābhyo bhikṣusahasrebhyo'nupādāyāśravebhyaścittāni vimuktānyabhūvan| catuśītyāpi buddhakṣetrodārādhimuktikaprāṇisahasraiḥ, sarvadharmān viṭhapana-pratyusthānalakṣaṇān viditvā, anuttarasabhyaksambodhicittānyutpāditāni |
buddhakṣetrapariśuddhinidānasy aparivartaḥ prathamaḥ|
2. acintyopāyakauśalyam
api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro'varopitakuśalamūlo'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṁgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṁ dharmaśāstā| asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṁstutaḥ stobhitaḥ praśaṁsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ |
upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṁgrahāyākṣayabhogaḥ| duḥśīlasattvasaṁgrahāya pariśuddhaśīlaḥ| dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṁgrahāya kṣāntidamaprāptaḥ| alasasattvasaṁgrahāyottaptavīryaḥ| vikṣiptacittasattvasaṁgrahāya dhyānasmṛtisamādhivihārī| dauṣprajñasattvasaṁgrahāya prajñāviniścayalābhī| yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ| gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṁsṛṣṭaḥ| putradārāntaḥpure'pi nityam brahmacārī| parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī| bhūṣaṇālaṁkṛto dṛśyamānaḥ, kiṁ tu lakṣaṇopetaḥ| yadyapyāhārapānabhojanaṁ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṁ paribhuṅkte sma| sarvakrīḍādyūtakoṇeṣu dṛśyamāno'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī| sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe'bhedyābhiprāyasampannaḥ| laukikalokottaramantraśāstravijñāno'pi sadā dharmasammodanandādhimuktaḥ| saṁsargasamantamadhye dṛśyamāno'pi, sarvamadhye pramukhaḥ pūjitaḥ |
lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṁ sahāyībhāvaṁ gacchati sma dharmabhāṇakaḥ| sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ| sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ| hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṁvācakeṣu dṛśyate sma| bālaparipācanārthāya sarvalipiśālāgāmyapi | kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī| smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma |
dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare'pi śreṣṭhisammatīyaḥ | sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ| kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ| mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare'pi brāhmaṇasammatīyaḥ| sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ| rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ| kumārīparipācanakāraṇād antaḥpure'pi kañcukisammatīyaḥ |
prākṛtasya puṇyaṁ viśeṣeṇādhyālambanato janakāyena sārdhaṁ sāmagrīmāpannaḥ| īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ| jñānaviśeṣaśāsanakāraṇādbrahmāntare'pi brahmasammatīyaḥ| sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ| tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṁ viharati sma|
sa upāyakauśalyenātmānaṁ glānanibhaṁ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṁ-prāṇinām bahusahasraṁ rogapṛcchanāyāgatam| tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṁ deśayati sma-
"mitrāḥ, ayaṁ hi kāya evamanitya evamadhruvo'nāśvāsaḥ| (sa hy-) evaṁ durbalo'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ| mitrāḥ, tathā hyasmin kāye bahurogabhājane hi-tasmin paṇḍito'saṁvāsikaḥ|
"mitrāḥ, ayaṁ kāyo dhāraṇan-na kṣamamāṇaḥ phenapiṇḍopamaḥ| ayaṁ hi kāyo'cirasthitiko budbudopamaḥ| ayaṁ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ| asāro'yaṁ kāyaḥ kadalīstambhopamaḥ| asthirasnāyubandho vatāyaṁ yantropamaḥ| ayaṁ kāyo hi viparyāsotpanno māyopamaḥ| abhūtadarśanaṁ hyayaṁ kāyassvapnopamaḥ| pratibimbopamo'yaṁ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ| ayaṁ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat| vikṣiptacitto (yathā) hyayaṁ kāyaḥ patanalakṣaṇo meghopamaḥ| ayaṁ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ| asvāmiko'yaṁ hi kāyo nānāpratyayotpannaḥ|
"nirvyāpāro hyaṁ kāyaḥ pṛthivīsadṛśaḥ| āpasadṛśo'yaṁ kāyo'nātmakaḥ| ayaṁ kāyastejassadṛśo nirjīvaḥ| ayaṁ kāyo vāyusadṛśo niṣpudgalaḥ| ākāśasadṛśo'yaṁ kāyo niḥsvabhāvaḥ|
"ayaṁ kāyo mahābhūtasthāno'bhūtaḥ| ātmātmīyarahito'yaṁ kāyaḥ śūnyaḥ| tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo'yaṁ kāyo jaḍaḥ| ayaṁ hi kāyo vātayantrasamanvāgamena (yath-) otpanno vedanārahitaḥ| ayaṁ hi pūyamīḍhasaṁcitaḥ kāyastucchaḥ| nityalepaparimardanabhedanavidhvaṁsanadharmo'yaṁ kāyo riktaḥ| ayaṁ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ| sadā jarābhibhūto hyayaṁ kāyo jarodapānasadṛśaḥ| maraṇānto'yaṁ kāyo'ntāniśritaḥ| ayaṁ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ| tasmin yuṣmābhirevaṁkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā|
"mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ| tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṁyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṁśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṁgrahajaḥ satyajassamyaktvajo'pramādajaḥ|
"mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ| tasmin yuṣmābhiravaṁkāye'dhimuktirutpādayitavyā| sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam"|
evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṁ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṁ dharmaṁ deśayati sma|
acintyopāyakauśalyasya parivarto nāma dvitīyaḥ|
3 śrāvakabodhisattvapreṣaṇoktam
tato licchavervimalakīrteretadabhūt-"mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti |
atha bhagavāṁl-licchavervimalakīrterīdṛśaṁ cittasaṅkalpaṁ buddhvā, āyuṣmantaṁ śāriputramāmantrayate sma-"śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" ||
evamukte, bhagavantamāyuṣmāṁśāriputra etadavocat -"bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe| tat kasya hetoḥ ? bhagavan, abhijānāmi-
"ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṁlīnaṁ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṁ tenopasaṁkramyaitadvadati sma-'bhadanta śāriputra, yathā tvaṁ pratisaṁlīnastādṛśe pratisaṁlayane na pratisaṁlayitavyam' |
" 'yathā traidhātukakāyaśca cittaṁca na prajñāyete, tathā hi pratisaṁlaya| yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṁlaya| yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṁlaya| yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe'pi nānuvicarati, tathā pratisaṁlaya| yathā sarvadṛṣṭigateṣvacalo'pi ca saptatriṁśadbodhipākṣikadharmābhāsaṁ gacchati, tathā hi pratisaṁlaya| yathā saṁsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṁlaya| bhadanta śāriputra, ya evam pratisaṁlayane pratisaṁlīnāḥ, tān bhagavān pratisaṁlayana āmantrayate sma' |
"ityukte, bhagavan , taṁ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto'bhūvam| etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" |
atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma-"maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha"| maudgalyāyano'pi tvavocat-"bhagavan , tasya satpuruṣasya rogapṛcchanagamanannotsahe |tat kasya hetoaḥ ? bhagavan , abhijānāmi-
"ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam| tasmin samipe licchavirvimalakīrtirupasaṁkramya, māmetadvadati sma-'bhadanta maudgalyāyana, yathā'vadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo'vyapadeśyaḥ| bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ |
" 'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo'pagataḥ| nirātmakaḥ (sa) rāgarajo'pagato nirjīva upapatticyutyapagataḥ yo'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ)| śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī(so)'nakṣarassarvavācchinno'nabhilāpyassarvataraṁgarahitaḥ| sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas ( saḥ ) |( so )'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ| hetupratikūlaḥ ( sa ) pratyayāvyavasthitaḥ |
" 'dharmadhātusamavasaraṇāt-(sa) sarvadharmān hi samādadhātyananugamananayena tathatā'nugataḥ| ( so ) 'tyantākampyaḥ ; ataḥ sthito bhūtakoṭyāṁ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ| animittena susphuṭitaḥ (so)| apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ | apakārarahitaḥ (so)'prakṣepa utpādavyayāpagato'nālayaścakṣuḥ-śrotraghrāṇajihvā-kāyamanaḥ paddhatisamatikrānto'nunnato'navanato'vasthito'calabhūtaḥ |
" 'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṁ dharme deśanā katham bhavati ? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam| yacchravaṇam, tadapyāropitaśravaṇam| bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṁ ca jñānaṁ ca na staḥ| tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta |
" 'anena cittasthānena dharmo darśayitavyaḥ-tvayā sattvendriyakauśalyam karaṇīyam| prajñācakṣuṣā sudarśinā ca mahākaruṇā'bhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' |
"ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado'ṣṭābhirgṛhapati śatairanuttarasamyaksaṁbodhicittamutpāditam| ahaṁ tu, bhagavan, pratibhānāpagato'bhūvam| etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" |
tato bhagavānāyuṣmantaṁ mahākāśyapamāmantrayate sma-"kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha"| mahākāśyapo'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe| tat kasya hetoḥ? abhijānāmi-
"ekasmin samaye mama daridravīthyāṁ piṇḍapātāya sthitaṁ licchavirvimalakirtiḥ, tenopasaṁkramya, etadvadati sma-'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī|
" 'tasmāt, mahākāśyapa, dharmasamatāyāṁ sthātavyam| sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ| nirāhārāhāraḥ paryeṣṭitavyaḥ| paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam| śūnyagrāmādhiṣṭhitena tvayā grāmaṁ praveṣṭavyam| puṁstrīparipācanārthāya grāmaṁ praveṣṭavyam| buddhavidyayā tvayāntargṛhe gantavyam|
" 'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ| yau na ca svabhāvo na ca parabhāvastau nojjvalau| yadajvalanam, tanna śāmyati|
" 'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṁca mithyātvasamatayā samyaktva-samatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṁ dṛṣṭaṁ syāt, yathā na ca kleśasaṁprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-) samutthito va paribhokṣyasi saṁsāranirvāṇāpratiṣṭhitaḥ|
" 'bhadanta, ye kecana tubhyaṁ piṇḍapātaṁ dadati , tebhyo mahāphalaṁ vālpaphalaṁ vā na bhavataḥ, na ca madhya (-phalaṁ) viśeṣa (-phalaṁ) vā| (te) buddhapravṛttiṁ samavasaranti, na tu śrāvakagatiṁ| sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi'|
"ityukte, bhagavan, ahamimaṁ dharmopadeśaṁ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam| 'yadi gṛhastho'pyevaṁpratibhānasaṁpannaḥ ko'nuttarasamyaksaṁbodhicittannotpādayed' [iti]cintayitvā, pūrvam mahāyāne'prāpte, tadarvāṁmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ| bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe"|
atha bhagavānāyuṣmantaṁ subhūtimāmantrayate sma-"subhūte .......gaccha"| subhūtirapi tvavocat- "bhagavan, .........notsahe|
"ekasmin samaye vaiśālyāmmahānagaryāṁ licchavervimalakīrtergehaṁ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma-
" 'bhadanta subhute, tvaṁcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṁ piṇḍapātaṁ bhuṁdhi| (bhuṁdhi,) bhadanta subhūte, yadi tvaṁ lobhadveṣamohānna pratinisṛjya taissārthaṁ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṁ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṁcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṁca nādṛṣṭam, phale tvaprāpte pṛthagjano'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo'pi sarvadharmapratisaṁyuktastu sarvadharmasaṁjñāvipramuktaḥ, (imaṁ piṇḍapātaṁ bhuṁdhi)|
" '(bhuṁdhi, yadi) tvayā śāstā cādṛṣṭo'śrutaśca dharmārdhaśca saṁgho'paryupāsitaḥ| ye te ṣaṭ śāstāraḥ yadidam-pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṁjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras-tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṁdhi)|
" 'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṁ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṁkleśasambhūtastvaṁ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṁ, tadbhadantasyāraṇaṁ (cet);tvaddāne'viśodhite, bhadanta, ye kecittubhyaṁ piṇḍapātaṁ dadati, te paraṁ tu (cetsva-) vinipātakarāḥ; (yadi) tvaṁ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṁ gatāḥ; yaḥ kleśasvabhāvaḥ so'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattva-ghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṁsanam (kṛtaṁ syāt), sarvabuddhadharmākīrti kṛtvā , saṁghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṁ piṇḍapātaṁ bhuṁdhi|
"ityukte, imaṁ tannirdeśaṁ śrutvā, bhagavan, mām 'taṁ kim bhāsiṣye'haṁ, kiṁ vakṣyāmi, kiṁ karaṇīyam ?' (iti) cintayamānaṁ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṁ licchavirvimalakīrtiretadvadati sma-
" 'bhadanta subhute, akṣarebhyo'bhayenedaṁ pātraṁ pratīccha| bhadanta subhūte tat kiṁ manyase tathāgatasya nirmāṇe taduktaṁ syāt, tasmāt kiṁ bhaverbhītaḥ ?'-taṁ- 'no hīdaṁ kulaputra' ityavacam| sa māmabravīt-'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ| tat kasya hetoḥ ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo'trastāḥ tat kasya hetoḥ ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṁ)sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ|'
"asminnirdeśe deśite, devaputrāṇāṁ dviśataṁ dharmeṣu virajaṁ vītamalaṁ viśuddhaṁ dharmacakṣuśca devaputrāṇāṁ pañcaśatamanulomikīm kṣānti prāpnuvanti sma| ahaṁ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ( 'bhūvam )| etasmāt kāraṇāt , bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantaṁ pūrṇamaitrāyaṇīputramāmantrayate sma-"pūrṇa,..... gaccha" |-pūrṇo'pi tvavocat-"bhagavan..... notsahe..... |
"ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṁ licchavirvimalakīrtistenāgata edad vadati sma-
" 'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṁ bhikṣūṇāñcittam paśya, ( dṛṣṭvā ) ca dharma prativedasyasva| mahāratnabhājanaṁ pūtikenaudanena mā pīparaḥ| eṣāṁ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ| vaiḍūryamaṇiratnaṁ kācakamaṇinā mopamāhi|
" 'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṁhara| avraṇasya vraṇam mā prasūṣva| mahāmārgāvatārārthik ( -ebhyo ) vīrthīmañjarīm mā parigrahīaḥ| mahāsamudreṇa gokhurapadaṁ mā pīparaḥ| sumeru sarṣapaphale mā nikṣipa| dinakarasya prabhāṁ khadyotakena mā nirākuru| samyaksiṁhanādārthika ( -ebhya ) śṛgālarutam mā parigrahīḥ |
" 'bhadanta pūrṇa, eṣāṁ sarvabhikṣūṇāṁ hi mahāyānasampratipannanāṁ bodhicittaṁ bhrāntaṁ kevalam ; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya| śrāvakayānaṁ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' |
"atha licchavau bimalakīrtau tena kālena tādṛśaṁ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo'bhūvan |( yathā ) punaste'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṁstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt-
" 'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ| tat kasya hetoaḥ ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti'| bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma-"kātyāyana,..... gaccha"| kātyāyanastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye bhagavatā bhikṣubhyo'vavādakasūtre'mantrite, tasya sūtrasya vacananirṇayāya māṁ dharma tadyathā -'anityatāduḥkhanairātmya śāntyartham' deśayamānaṁ licchavirvimalakīrtistenopasaṁkramya, etadvadati sma -
" 'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṁ dharmatāṁ mā śādhi| yadatyantato'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; ( yadatyantato )'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ| yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ| yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ| yatsvabhāvaparabhāvāpagataṁ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam , tacchāntyā arthaḥ' |
"asminupadeśe deśite, teṣāṁ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan |bhagavan, etasmāt..... notsahe" |
atha bhagavanāyuṣmantamaniruddhamāmantrayate sma-"aniruddha,..... gaccha"| aniruddho'pi tvavocat-"bhagavan, .....notsahe.....|.....|
"ekasmin samaye māmekasmimsḥcaṁkramaṇe caṁkramyamāṇaṁ, yenāhaṁ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṁ daśasahasreṇa sārdha taṁ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat-'bhadantāniruddha, tvaṁ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate ?'-tam evamavacam-'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṁnihitamāmlaphalaṁ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti |
"māmetadvadantaṁ licchavirvimalakīrtistaṁ deśamupasaṁkramya, mama pādau śirasābhivandya, etadavocat-'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṁskāralakṣaṇaṁ vānabhisaṁskāralakṣaṇaṁ vā ? tadyadyabhisaṁskāralakṣaṇam, syād bāhya pañcābhijñāsamam| yadyanabhisaṁskāra ( -lakṣaṇam ), anabhisaṁskāraḥ syādasaṁskṛtaḥ| sa darśanasyāśaktaścet, sthaviraḥ katham paśyet ?'
"ityukte'bhūvaṁ tūṣṇībhūtaḥ| sa brahmā tu tasmātsatpuruṣādimaṁ nirdeśaṁ śrutvā, āścaryaprāpto'bhivandanaṁ kṛtvā, etadabravīt-'loke divyacakṣurvānasti kaḥ ?'-āha-'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṁpaśyantyubhābhyām aprabhāvitāḥ' |
"atha brahmā ( ca ) daśa parijanasahasrāṇīmaṁ nirdeśaṁ śrutvā, adhyāśayenānuttarasamyaksaṁbodhicitaṁ saṁjanayante sma |te mahyaṁca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ| ahaṁ tu pratibhānāpagato'bhūvam| etasmāt.....notsahe" |
tato bhagavānāyuṣmantamupālimāmantrayate sma-"upāle,.....gaccha" |-upāliaḥ punaravocat-"bhagavan.....notsahe.....|
"ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṁkramya, tāvubhau yenāham tenopasaṁkramya, māvevaṁ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṁ tvanupasaṁkramya, āyuṣmānupālirāvayoaḥ saṁśayaṁ prativinodayatu, āvāmāpattyāḥ praṇayatu' |
"ityukte, bhagavan, yena tābhyāṁ bhikṣubhyāṁ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṁkramya, māmetadvadati sma-
" 'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila (-tarā ) kartavyā; anayorāpattivipratisāraṁ prativinodaya| bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhā'vyativṛttā; ubhayeṣvasatsu ca ( sā ) nopalabhyate| tat kasya hetoaḥ ? bhagavānavocat cittasaṁkleśena sattvasaṁkleśaḥ; cittavyavadānena viśuddhiriti-
" 'subhāṣitārthe, bhadantopāle, cittamadhyātmaṁ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi ( tan- )nopalabhyate| cittaṁ yathā tathāpyāpattiaḥ| yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti |
" 'bhadantopāle, yaścittasvabhāvaḥ-sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṁkliṣṭo'bhūt ?' abravam- 'no hīdaṁ' |-āha- 'bhadantopāle, sarvasattvacittaṁ hi tatsvabhāvaḥ |
" 'bhadantopāle, saṁkalpo hi kleśaḥ, nirvikalpo'vikalpanā svabhāvaḥ| viparyāsaḥ saṁkleśa, aviparyāsaḥ svabhāvaḥ| ātmasamāropaḥ saṁkleśaḥ, nairātmyaṁ svabhāvaḥ |
" 'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto'pratiṣṭhitā māyābhravidhudupamāḥ| sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti| sarvadharmā hi svapnamarīcinibhā abhūtadarśanam| sarvadharmā udakacandrapratibimbakalpāś cittasaṁkalpāt samuchritāḥ| yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṁ dāṁtāste sudāṁtāḥ' |
"atha tau bhikṣū etadavadatām-'ayaṁ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṁ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ ( suprajñāvān ) nāsti'| tābhyāmevamavacam-'bhikṣū, imaṁ yuvāṁ gṛhapatimmā pratijānītam| tat kasya hetoḥ ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante| asya prajñālokastajjātīyaḥ'|
"tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṁ saṁjanayamānau, taṁ satpuruṣamabhivandya, etadavadatām-'sarvasattvā api caivaṁrūpaṁ pratibhānaṁ labheran', iti| etasmāt .....notsahe" |
atha bhagavānāyuṣmantaṁ rāhulamāmantrayate sma-"rāhula,..... gaccha"| rāhulastvavocat-"bhagavān,..... notsahe..... |
"ekasmin samaye'nekalicchavikumārā yenāhaṁ tenopasaṁkramya, māmevaṁ vadanti sma-'bhadanta rāhula, tvaṁ bhagavato'si putraḥ| cakravartirājyaṁ hitvā, pravrajya, ki tvayopalabdham , pravrajyāyā guṇānuśaṁsaṁ kim ?' ityukte, māṁ tebhyo yathāyogam pravrajyāguṇānuśaṁsaṁ deśayantaṁ licchavirvimalakīrtirapi, yenāhaṁ tenopasaṁkrānto mahyannamaskṛtvā, etadavocat-
" 'bhadanta rāhula, yathā pravrajyā guṇānuśaṁsaṁ deśayasi tathā na deśayeḥ| tat kasya hetoḥ ? pravajyā hi guṇarahitā, anuśaṁsāpagatā| bhadanta rāhula, yasmai saṁskṛtam pravartate tasmai guṇānuśaṁsam; pravrajyā tvasaṁskṛtayogaścāsaṁskṛte guṇānuśaṁsannāsti|
" 'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; ( sā )'nyebhyo'pīḍā pāpadharmāsaṁsṛṣṭā paratīrthikasudamanaṁ, prajñaptisamatikrāntā kāmapaṁke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṁkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya ( -tvam )-sā hi pravrajyā nāma| ye kecana tathā hi pravrajitāste supravrajitāḥ |
" 'kumārāḥ, etādṛśe svākhyāte dharme pravrajata| buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' |
"te kumārā etadavadan-'gṛhapate, asmābhiryathā śrutam tathāgatena( oktam )-mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na ( bhavatī'- )ti| sa tānabravīt-'kumārāḥ, anuttarasamyaksambodhicittaṁ saṁjanayamānāḥ prayatnena pratipatsyatha |( tathā hi ) yūyaṁ tattvataḥ pravrajitāścopasampannāḥ' |
"atha trisahasraṁ dviśataṁ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma| bhagavan, etasmāt.....notsahe" |
tato bhagavānāyuṣmantamānandamāmantrayate sma-"ānanda,.....gaccha"| ānanda; punaravocat-"bhagavan,.....notsahe.....|
"ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ( 'bhūvam ) |licchavirvimalakīrtirapi taddeśamupasaṁkramya, mahyannama skṛtvā, evaṁ vadati sma-
" 'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito'si ?'-tamevamavacam-'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad ( -bhaiṣajyaṁ ) paryeṣa' ityavādiṣam| sa māmetadavocat-
" ' bhadantānanda, evammā vagdhi| bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ| tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet ? ātaṁkastasmai kutaḥ ?
" 'bhadantānanda, bhagavate'nudhvaṁsanākaraṇāya tūṣṇīm pratigaccha| kañcidanyametanmā vagdhi| mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti| bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ ? tat sthānanna bidyate |
" 'bhadantānanda, māṁ lajjitakaraṇāya pratigaccha| anyatīrthikāḥ, mīmāṁsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti| ta evam-'aho yadyeṣāṁ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṁ trāṇamiva ( dātuṁ ) kutaḥ śakrotī' ( -ti ) cintayiṣyanti| bhadantānanda, praticchādayamāno'ntardhānaṁ gaccheḥ, kaścicchṛṇuyāt |
" 'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṁ deham| tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ| tathāgatasya kāyo'nupadravo vinivṛttāsravaḥ| tathāgatasya kāyo hyasaṁskṛtaḥ sarvasaṁskārāpagataḥ| bhadantānanda, īdṛśāya vyādhimeṣṭum , ayuktiścāsadṛśam' |
" 'ityukte, tatra 'kim mayā bhagavato mithyā śrutam, mithyodgṛhītam ?' (iti ) cintayamāno'tilajjito bhūtvā, athāntarīkṣātsvaramaśrauṣam-'ānanda, gṛhapatiryathā deśayati, tattathā; api tu bhagavati pañcakaṣāya kāla utpanne, ataḥ sattvā hīnena pradānacaritena damyāḥ| tataḥ, ānanda, alajjitaḥ kṣīramāhṛtya pratigacche'-tyavādīt |
"bhagavan, licchavervimalakīrteḥ praśnasamādhānopadeśastādṛśo ( 'bhut )| etasmādbhagavan,..... notsahe"|
evameva pañcaśatamātrāḥ śrāvakā anutsahamānāḥ "svapratibhānam" bhagavantamavocan| yallicchavinā vimalakīrtinā saha kathitaṁ, tatsarvaṁ bhagavantamavocan |
atha bhagavān bodhisattcaṁ maitreyamāmantrayate sma -"maitreya,..... gaccha"| maitreyastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye santuṣitadevaputragaṇena (ca) tuṣitavaṁśadevaputraiḥ sārdha ( yenāhaṁ ), bodhisattvamahāsattvānāmavaivartikabhūmimārabhya, tathā hi dharmakathāṁ kathayamānaḥ, tena licchavirvimalakīrtirūpasaṁkramya, māmetadavocat-
" 'maitreya, yadi tvaṁ bhagavatānuttarāyāṁ samyaksambodhyāmekajātipratibaddho vyākṛtaḥ, sa maitreyaḥ kayā jātyā vyākṛtaḥ ? atītena kim ? aho svidanāgatena ? aho svitpratyupannena ? tatra yā'tītajātiḥ, sā hi kṣīṇā| yadanāgatam, tadananuprāptam| pratyutpannajātyāṁ tu sthānannāsti| tad yathā bhagavatā-'tathā hi bhikṣo, ekakṣaṇe tvaṁ jāyase, jīryase, mriyase, cyavase, upapadyasa' iti subhāṣitam| anutpāde niyāmāvakrāntiḥ, ajātikhyākṛtā |
" 'anutpadyamānaścennābhisambudhyase; maitreya, kathaṁ vyākṛto'si? tathatājātyā vā tathatānirodhena vā ? tathatotpādanirodhāpagatā, anupatsyamānā cānirotsyamānā |
" 'yā sarvasattvānāṁ, sarvadharmāṇāñca sarvāryāṇāṁca tathatā, sā hi, maitreya, tavāpi tathātā| tvañcedevaṁvyākṛtaḥ, sarvasattvā apy-( evaṁ- ) vyākṛtāḥ| tat kasya hetoḥ ? tathatā hi dvayāprabhāvitā, nānātvāprabhāvitā| tena hi, maitreya, yadā tvaṁ bodhimabhisambhotsyase, tadā sarvasattvā api tādṛśāṁ bodhimabhisambhotsyante| tat kasya hetoḥ ? bodhirhi sarvasattvānvayā| maitreya, yadā tvaṁ parinirvṛtastadā sarvasattvā api parinirvāyiṣyanti| tat kasya hetoḥ ? ( yadi ) sarvasattvāḥ ( syur ) aparinirvṛtāḥ, tathāgataḥ ( syād ) aparinirvṛtaḥ| sarve te sattvāḥ suparinirvṛtāstena hi nirvāṇajātīyā dṛśyante| maitreya, tasmādimān devaputrān mā vipralambhasva, mā vañcayasva |
" 'bodhyānna kaścit pratiṣṭhite( vā ) vivartate( vā )| tasmānmaitreya, imān devaputrāṁstāṁ bodhisaṅkalpadṛṣṭimutsarjaya| bodhinna kāyena nāpi cittenābhisambudhyati |bodhirhi sarvanimittavyūpaśamaḥ| bodhiḥ sarvālambanāropa rahitā, sarvamanasikārapracārāpagatā, sarvadṛṣṭigataparicchinnā, sarvaparitarkavigatā; bodhiḥ sarveñjitacetaścalanavisaṁyuktā, sarvapraṇidhānāpravṛtā, sarvodgrahaṇavirahitā, aśleṣapratipannā, dharmadhātuniśrayaniśritā, tathatānvayā bhūtakoṭyavasthitā manodharmābhāvenādvayā, ākāśasamasamā, utpādavyayasthityanyathātvābhāvenāsaṁskṛtā |
" 'bodhiḥ sarvasattvānāñcittacaryā'dhyāśayaparijñā, āyatanānāṁ dvārābhūtā sarvavāsanāpratisandhikleśavipramuktāsaṁsṛṣṭā, sthānāsthānavisaṁyogena viṣayāpratiṣṭhitā, -'-samantatodeśānavasthitā, prādurbhāvinī tathatānupasthitā| bodhirnāmamātrā, tannāmāpyacalam| āyūhaniryūhavigatā bodhirataraṅgā| bodhirnirupāyāsā, prakṛtyā pariśuddhā, prabhāsaḥ svabhāvaviśuddhā| bodhiranudgrahaṇā svanālambanā, sarvadharmasamatā'dhigamenābhinnā| bodhirudāharaṇa viśleṣeṇānupamā, suduravabodhā-yataḥ sūkṣmā |
" 'bodhiścedākāśasvabhāvena sarvatragā, sā hi kāyena vā cittena vā'bhisambuddhanāy āsamarthā| tat kasya hetoḥ ? kāyo hi tṛṇakāṣṭhakuḍyapathapratibhāsanibhaḥ| cittamarūpamasanidarśanamaniśrayamavijñaptikam" |
"bhagavan, asminupadeśe prakāśite, tasyāḥ pariṣado dve śate devaputrāṇāmanutpattikadharmakṣāntim prāpnuvan| ahaṁ tvapagatapratibhāno'bhūvam| etasmāt.....notsahe"|
tato bhagavāllicchavikumāraṁ prabhāvyūhamāmantrayate sma-"prabhāvyūha,..... gaccha"| prabhāvyūho'pyavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye vaiśālyā mahānagaryā nirgato'haṁ licchaviṁvimalakīrtim praviśantaṁ samāgamam| sa māmabhivādya, ( tam ) etadavādiṣam-'gṛhapate, kuta āgataḥ ?' sa māmabravīt-'āgato bodhimaṇḍāt'| tamabravam-'tadvodhimaṇḍannāma kimadhivacanam ?' -sa māmetadavocat-'kulaputra, bodhimaṇḍannāmatadhyakṛtrimakāraṇādāśayamaṇḍam, vyāpārakarmottāraṇakāraṇāttad hi yogamaṇḍam, viśeṣādhigamakāraṇāttad hyadhyāśaya maṇḍam, samavismāraṇakāraṇāttad hi bodhicittamaṇḍam |
" 'vipākāpratikāṅkṣaṇatākāraṇāttad hi dānamaṇḍam ; tacchīlamaṇḍaṁ praṇidhānaparipūraṇāt ; sarvasattveṣu pratighacittābhāvena kṣāntimaṇḍam ; avinivartanīyakāraṇādvīryamaṇḍam ; cittakarmaṇyatākāraṇād dhyānamaṇḍam ; pratyakṣadarśanāt prajñāmaṇḍam |
" 'sarvasattveṣu samacittakāraṇānmaitrīmaṇḍam ; sarvopakramasahanakāraṇāt karuṇāmaṇḍam ; dharmānandābhiratyadhimuktikāraṇānmuditāmaṇdam ; anunaya pratighapratinisargāt tadhyupekṣāmaṇḍam |
"ṣaḍabhijña ( -prātpyā )'bhijñāmaṇḍam, nirvikalpādvimokṣamaṇḍam, sattvaparipācanādupāyāmaṇḍam, sarvasattvasaṁgrahakāraṇātsaṁgrahavastumaṇḍam , pratipattisākhyāpārācchravaṇamaṇḍam, yoniśaḥ pratyavekṣaṇānnidhyaptimaṇḍam, saṁskṛtāsaṁskṛtaprahāṇakāraṇādvodhipākṣipākṣikadharmamaṇḍam, sarvalokāvaṁcanātsatyamaṇḍam, avidyāsravakṣayājjarāmaraṇaṁ yāvadāsravakṣayakāraṇāt pratītyasamutpādamaṇḍam, yathābhūtamabhisambodhikāraṇātsarvakleśapraśamamaṇḍam |
"sarvasattvaniḥsvabhāvāt tadhi sarvasattvamaṇḍam , śūnyatābhisambodhikāraṇāttad hi sarvadharmamaṇḍam , acalakāraṇātsarvamārapramardanamaṇḍam, praveśaviyogāttraidhātukamaṇḍam, abhayāsantrāsakāraṇāt siṁhanādanādino vīryamaṇḍam , sarvatrāninditakāraṇāttad hi sarvabalavaiśāradyāveṇikabuddhadharmamaṇḍam, kleśāśeṣakāraṇāttraividyatāmaṇḍam, sarvajñajñānasamudāgamāt tadhyekacittakṣaṇe sarvadharmaniravaśeṣādhigamamaṇḍam |
" 'yāvattathā hi, kulaputra, bodhisattvāḥ pāramitāsamanvāgatāḥ, sattvaparipācanasamarpitāḥ, saddharmādhāraṇapratisaṁyutāḥ ( tādṛśānāṁ ) kuśalamūlasahagatānāṁ sarvāṇi pādaniḥkṣepaṇotkṣepaṇāni, bodhimaṇḍādāgatānī, buddhadharmebhya āgatāni, buddhadharmeṣu pratiṣṭhitāni'|
"bhagavan, asminnirdeśe deśite, devamanuṣyāṇāṁ pañcaśatamātreṇa bodhicitta utpādite, ahaṁ tu tato'pagatapratibhāno'bhūvam| etasmāt.....notsahe" |
atha bhagavān bodhisattvaṁ jagatīṁdharamāmantrayate sma-"jagatīṁdhara,.....gaccha" |-jagartīdharastvavocat-"bhagavan,.....notsahe..... |
"ekasmin samaye svasthāne sthitikāle yenāhaṁ, māraḥ pāpīmānapsarasāṁ dvādaśasahasraiḥ parivṛtaḥ śakrasya veṣeṇa tūryañca saṅgītimupādāya, tenopasaṁkramya mama pādau śirasābhivandya, sa saparivāro mām puraskṛtavānekānte'sthāt |
"tantu śakram devendraṁ cintayamānastametadavacam-'kauśika, tubhyaṁ svāgatam| sarvakāmaraseṣvapramādaṁ kuru| kāyajīvabhogāt sārādānānityatāsaṁkalpaṁ bahulīkuru' |
"atha sa māmetadavādīt-'satpuruṣa, imāni dvādaśasahasrāṇyapsarasām madgṛhāṇa ca imāstava parivāraṁ kurva-' iti vadati sma |tamevam-'kauśika, ayogyavastu śramaṇāya śākyaputrāya mā dāḥ| tadhyasmabhyamayogyam' ityavadam |tasyāṁ kathāyāṁ kathitāyām, sa licchavirvimalakīrtirupasaṁkramya, māmevam-'kulaputra, asmiñśakra evaṁ saṁjñāmmotpādaya| ayaṁ hi māraḥ pāpīmān| tvayi viḍambanārthamāgataḥ, ( sa ) śakro nāstī'- tyavadīt|
"atha licchavirvimalakīrtistaṁ māraṁ pāpīmantamevam-'māra pāpīman imā apsarasaḥ śramaṇāya śākyaputrāyāyogyāḥ; tena mahyaṁ tāḥ prayacche'- tyavocat| tato mārasya pāpīmato bhayabhītasya saṁvignasya-'ayaṁ licchavirvimalakīrtirmadvañcanāyā āgacchatī'-tya (bhūt)| antardhānaṁ kartukāmaḥ so'samarthaḥ; sarvarddhividhīrdarśayitvā, punarantardhānasyāsamartho'bhūt |
"athāntarīkṣād ghoṣoniścarati sma-'pāpīman, imā apsaraso'smai satpuruṣāyopanāmaya, purataśca svasthānaṁ gantuṁ śakṣyasi'| -tato māraḥ pāpīmān bhayabhīto'nākāṅkṣamāṇastathā tā apsarasa upanāmayati sma |
"atha vimalakīrtistā apsarasaḥ pratigṛhya tā etadabravīt-'yūyam pāpīmatā mahyaṁ dattāḥ; tenānuttarasamyaksambodhicittamutpādayata'| sa tābhyo bodhiparipākāvahānulomikābh kathāmakārṣīt; tāśca bodhicittamutpādayanti sma| tataḥ sa punastāsu-'yūyametarhi bodhicittamutpādya, ito dharmasammode hṛṣṭādhimokṣayata, kāme ( ṣu ) ca hṛṣṭā mādhimokṣayate' tyājñāpayati sma| tā abruvan-'sā dharmasammodaratiḥ kim ?'
"so'bravīt-'( sā ) ratirbuddhe'bhedyaśraddhā, dharmaśravaṇachando ratiḥ, saṅghaparyupāsane ratiḥ, nirmāṇatā ca gurusatkāre ratiḥ, dhātusamudaye ca viṣayāsthāne ca ratiḥ ghātakopamaskandhaprekṣaṇe ratiḥ, sarpaviṣamadhātuprekṣaṇe, śūnyagrāmanibheṣvāyataneṣu vivekaratiḥ, bodhicittasaṁrakṣe sattvahitaṅkararatiḥ, dānasaṁvibhāge śīlāsraṁsaneratiḥ, kṣāntyāṁ kṣamaṇadame, vīrye kalyāṇasampratipattyāṁ, dhyānaparibhoge ca prajñāyām kleśanirābhāse ca bodhyāmudāraratiḥ, māranigraharatiḥ, kleśasaṁvadhe buddhakṣetraviśodhane, lakṣaṇānuvyañjanasamutthāpanatārthaṁ sarvakuśalasannicaye, gambhīradharmaśravaṇātrāsaratiḥ, triṣu vimokṣamukheṣu paricayakaraṇe nirvāṇādhyālambane bodhimaṇḍālaṅkāre cākālaprāptyai nirvyāpāre ca sabhāgajanāya sevane cāsabhāgeṣvadveṣe cāpratighe ratiḥ, kalyāṇamitrebhyaḥ sevane, pāpamitravivarjane ca dharme cādhimuktiḥ, sā śraddhā, prāmodyaratiśropāyasaṁgraharatiścāpramāde bodhipakṣayadharmaniṣevaṇe ca ratiḥ| evaṁ hi bodhisattvadharmasammodābhiradhimuktiḥ' |
"atha māraḥ pāpīmāṁstā apsarasa etadabravīt-'idānīmasmākamāvāsaṁ gacchata |-tā abruvan-'tvayā vayamasmai gṛhapate dattāḥ; tena sābhprataṁ dharmasammodābhiratyadhimuktiḥ karaṇīyā kāme ( ṣu ) tvabhiratyadhimuktirakaraṇīyā'| tato māraḥ pāpīmāllicchavi vimalakīrtimetadavocat-'yadi bodhisattvo mahāsattvaḥ sarvasvaparityāgī ca cittagrāhako nāsti, gṛhapate, imā apsarasāḥ preṣaya'| vimalakīrtirabravīt-'imāḥ preṣyāḥ; tena pāpīman saparivāro'pagaccha| sarvasattvadharmāśayaḥ paripūryatām'| atha tā apsaraso vimalakīrtaye'bhivandanaṁ kṛtvā, etadavadan- 'gṛhapate, kathamasmābhirmārasthāne viharitavyam ?
" avocat- 'bhaginyaḥ, astyakṣayapradipo nāma dharmamukham |tena pratipadyata| tadapi, bhaginyaḥ, kim?
yadidam--yadyapyekapradīpāt pradīpānāṁ śatasahasrāṇi prajvālitāni, sa pradipa'pacayanna gacchati |evameva,bhaginyaḥ, ekabodhisattvaḥ sattvānāṁ bahuśatasahasrāṇi bodhyāṁ sthāpayitvā, sa bodhisattvo'napacayacittasmṛtiḥ, paryanapacaya uparivardhate | tathā ca sarvakusahaladharmā yathā yathā'nyebhyeḥ paribhāvitāś cākhyātāḥ, śāsanaṁ tathā tathā sarvakuśaladharmairvivardhate | tadhyakṣayapradīpo nāma dharma mukham |
tasmin mārasthāne viharamāṇā apramānṇadevaputradevakanyānāṁ bodhicittamadhimucyadhvam | evaṁ hi syāta tathāgatakṛtajñāḥ, sarvasattvopajīvyāḥ ' |
tatastā apsaraso licchavervimalakirteḥ pādau śirasābhivandya , māreṇa saha pratyagacchan | bhagavan, licchavervimalakīrtestadvikurvaṇaviśeṣaṇaṁ dṛstvā, etasmāt ........notsahe" |
atha bhagavaṁśresthiputraṁ sudattam āmantrayate sma ---- " kulaputra. ...... gaccha " | sudattaḥ punaravocat -----" bhagavan, ..... notsahe .... |
" ekasmin samaye mām matpitṛniveśane mahāyajñakaraṇārthāya sarvaśramaṇabrāhmaṇebhyaḥ sarva daridraduḥkhitakṛpaṇavanīyakavihvalībhūtebhyaḥ saptadivasaṁ dānaṁ dadaṁ, tasmin mahāyajñakaraṇe'ntimadivase licchavirvimalakīrtistāmmahāyajñabhūmimupasaṁkramya, etadavadīt---
'śresthiputra, yathā tvaṁ yajñaṁ karoṣi tathā hi yajñaṁ mā kuruḥ, dharma yajñaṁ kuru | alaṁ ta āmiṣayajñena| tametdavadam ---- taddharmayajñaṁ kathaṁ deyam ? '
" sa māmabravīt--- 'yena kena dharma yajñenāpūrvamacaramaṁ sattvā paripacyante, tadhi dharma yajñam | tadapi kiṁ ? yaduta-- bodhivyupahārasya mahāmaitri, saddharmasaṁgraheṇābhinirhṛtā mahākaruṇā, sarvasattvaprāmodyapalambhenābhinirhṛtā mahāmuditā, jñānasaṁgraheṇābhinirhṛtā mahopekṣā----
' 'śāntidamenābhinirhṛtā dānapāramitā, duḥśīlasattvaparipācanenābhinirhrritā śīlapāramitā, nairatmyadharmeṇābhinirhṛtā kṣāntipāramitā, bodhyārambheṇābhinirhṛtā vīryapāramitā, kāyacittavivekenābhinirhṛtā dhyānapāramitā, sarvajñajñānenābhinirhṛtā prajñāpāramitā----
" ' sarvasattvaparipācanenābhinirhṛtā śūnyatābhāvanā, saṁskṛtapariśodhanenābhinirhṛtā'nimittabhāvanā, saṁcityopapattyā'bhinirhṛtā'praṇihitabhāvanā--
" ' saddharmaparyudgrahaṇenābhinirhṛto balaparākramaḥ, saṁgrahavastunābhinirhṛtaṁ jīvitendriyam, sarvasattvabhṛtyaśiṣyabhavenabhinirhṛtā nirmāṇatā, asarātsāropādānenābhinirhṛtaḥ kāyajīvabhogalābhāḥ, ṣaḍanusmṛtyā'bhinirhṛta smṛtiḥ , saṁmodanīyadharmeṇābhinirhṛta āśayaḥ, sampratipatyā'bhinirhṛtā''jīvapariśuddhiḥ , śraddhāprāmodyasevanenābhinirhṛtamāryaparyupāsanam, anāryāpratighenābhirhṛto'dhyāśayaḥ, pratipatyā'bhinirhṛtaṁ śravaṇakauśalyam, araṇādharmāvabodhenābhinirhṛta āraṇyāvāsaḥ, buddhajñānapratilābhenābhinirhṛtaṁ pratisaṁlayanam, sarvasattvakleśavimuktiyogenābhinirhṛtā yogācārābhūmiḥ-----
" 'lakṣaṇānuvyañjanabuddhakṣetrālaṅkārasattvaparipācananenābhinirhṛtaḥ puṇyasambhāra, sarvadharmeṣvanupādeyāheyaikanayajñānenābhinirhṛtaḥ prajñāsambhāraḥ , sarvakleśāvaraṇākuśaladharmaprahāṇenābhinirhritaḥ sarvakuśalamūla
sambhāraḥ , sarvajñajñānādhigamena ca kuśaladharmeṇa cābhinirhṛtaḥ sarvabodhipakṣadharmasamutpādaḥ-- tadhi , kulaputra, dharmayajñam | tasmin dharmayajñe pratiṣṭhito bodhisattvo yajñadāyakaḥ, yajñasukāraka, sadevake loke bhavati dakṣiṇīyaḥ ' |
" bhagavan, tasmin gṛhapatāvimamevaṁnirdeśaṁ deśitavati, tasyā brāhmaṇa pariṣado brāhmaṇānāṁ dviśatānāmanuttarasamyaksambodhicittamutpannam |
" ahamapi śrāddha āścaryaprāptaḥ satpuruṣasya pādāvabhivandya,matkaṇṭhādavatārya śatasahasramūlyaṁ muktāhāramanuprayacchāmi sma| sa na pratīcchati sma| atha khalvahametadavocam---- ' pratigṛhāṇa tvamim muktāhāraṁ , yaṁ cādhimucyase tasmai dehī' ti | sa taṁ muktāhāraṁ pratigṛhya ca dvau pratyaṁśau kṛtvā caikaṁ pratyaṁśaṁ tasmin yajñasthāne sarvalokaninditebhyo nagaradaridrebhyo dadāti sma; dvitiyaṁ pratyaṁśaṁ duṣprasahāya tathāgatāya niryātayāmāsa | evam rūpaṁ prātihāryaṁ darśayati sma , yathā sarvābhiḥ parṣadbhirmarīcirnāma lokadhāturduṣprasaho nāma tathāgataśca dṛśyete sma | sa ca muktahāra stasya duṣprasahasya tathāgatasya murdhnimuktāhārkūṭāgāraḥ saṁsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyo vicitraḥ |
" sa evaṁ rūpaṁ prātihāryaṁ darśayya, vacanametadavocat----
" ' dāyako yo dānapatiryathā tathāgataṁ, tathā nagaradaridrān dakṣiṇīyān sañjānāti cāsaṁbhinnaṁ samamahākaruṇācittena vipākapratikāṅkṣī parityāgī, sa hi dharma yajña pariniṣpanna ' iti |
" atha te nagaradaridrās tat prātihāryaṁ dṛṣtvā, taṁ dharmopadeśamapi śrutvā, anuttarasamyaksambodhicittamutpādayanti sma| bhagavan,
etasmāt kāraṇāttasya satpuruṣasya rogapṛcchanagamannotsahe " |
tathā hi sarve te bodhisattvā mahāsattvā api, yā tena satpuruṣeṇa sahāvakāśakathā" ye nanopadeśā uktāḥ tatsarvaṁ deśayanto gamannotsahante sma|
śrāvakabodhisattvapreṣaṇoktasya parivartastṛtīyaḥ |
4 glānasaṁmodana ( kathā ) tato bhagavān maṁjuśrīm kumārabhūtamāmantrayate sma--"maṁjuśrīḥ, licchavervimalakīrte rogapṛcchanāya gaccha" | maṁjuśrīrapyavocat-- "bhagavan, licchavirvimalakīrtirdurāsado gambhīranaye pratibhānapratipannaḥ, vyatyastapadapuṣkalapadaniṣpādanakuśalaḥ, anācchedyapratibhānassarvasattveṣvapratihatabuddhisamarpitaḥ, sarvabodhisattvakarmaniryātaḥ, sarvabodhisattvapratyekabuddhaguhyasthāne supratipannassarvamārasthānavinivartakuśalaḥ, mahā'bhijñāvikrīḍita upāyaprajñāniryāto'dvayadharmadhātvasaṁbhedagocarasya varāgraprāpto dharmadhātvekavyūhānantākāravyūhadharmadeśanākovidaḥ, sarvasattvendriyasamprāpakavyūhajño vicakṣaṇaḥ, upāyakauśalyagatigataḥ praśnanirṇayapratilabdhaḥ | sa parīttavarmasannāhasantoṣasyāsamarthaḥ, ki tu buddhādhiṣṭhānena tena gato yathābhūtaṁ yathānubhāvaṁ bhāṣitukāmo( 'smi)" | atha tasyām pariṣadi teṣāṁ bodhisattvamahāśrāvakaśakrabrahmalokapālānāṁ ca devaputrāpsarasāmetabhūt-"( yatra ) maṁjuśrīḥ kumārabhūtaścā satpuruṣastāvubhāvabhilāpinau, tatra mahādharmakīrtikathā niyataṁ bhaviṣyatī" -ti | tato bodhisattvānāṁ lakṣaṁ śrāvakāṇāṁca pañcaśatamātraṁ bahuśakrabrahmalokapālāśca bahuśatasahasrāṇī devaputrāṇāṁca dharmaśravaṇārthaṁ maṁjuśriyaḥ kumārabhūtasya pṛṣṭhito'gacchan | atha maṁjuśrīḥ kumārabhūtaḥ sarvaistairbodhisattvamahāśrāvakaśakrabrahmalokapāladevaputraiḥ parivṛtaḥ puraskṛto vaiśālīmmahānagarīm praviśati sma | tato licchaveivimalakīrteretadabhūta-"maṁjuśrīḥ kumārabhūtaśca bahuparivāra āgacchanti; tenedamme gṛhamadhiṣṭhā( -nena ) śūnyaṁ ( bhavatv )-" iti | ( tataḥ ) tadgṛhaṁ śūnyaṁ adhyatiṣṭhat | tatra dvāriko'pi nābhavat | maṁco yasmin vimalakīrtiglānaḥ śāyī, āsīdekāsanam | taṁ sthāpayitvā tatra maṁco vā pīṭhikā vā''sanaṁ kiñcinnādṛśyata | atha maṁjuśrīḥ saparivāro yena vimalakīrterāvāsastenāgacchat ; upasaṁkramya ca praviśya, tadgṛhaṁ śūnyamadrākṣīt | tatra dvāriko'pi nābhavat | tasmāt, ( yasmin ) vimalakīrtiḥ śāyyāsīt , ekākimaṁcāganyamañcaṁ pīṭhikaṁ vā''sanaṁ vā nādrākṣīt | tato licchavirvimalakīrtirmajuśriyam kumārabhūtamadarśat; dṛṣṭvaidavocat- "maṁjuśrīḥ, ehi svāgataḥ, maṁjuśrīḥ, ehi susvāgataḥ | pūrvamanāgato'dṛṣṭo'śruto dṛśyase" | maṁjuśrīrabravīt-"gṛhapate, yathā vadasi tathā yadāgatam, tadhi punarnāgacchati | yad gataṁ tadapi punarna gacchati | tat kasya hetoḥ ? anāgata āgamo'pi na prajñāyate, gate'pi gamananna prajñāyate, yatkāraṇād yaddṛṣṭam, tat punarapi draṣṭavyannāsti | "kaccitte, satpuruṣa, kṣamaṇīyaṁ, kaccid yāpanīyaṁ, kaccitte dhāvato na kṣubhyante, kaccid duḥkhā vedanāḥ pratikrāmanti nābhikrāmanti ? bhagavānapi --'nanu tubhyamalpābādhatā, alpātaṁkatā, alpāturaḥ laghūttthānatāpi, yātrābalasukhānavadya (-tā-) sukhasparśavihāra(-te-)' tyakhyat | gṛhapate, ayaṁ te rogaḥ kasmādutpannaḥ ? utpannaḥ kiyacciraṁ ? kimāśritaḥ ? kadā śāmyati ?" vimalakīrtiravocat-"maṁjuśrīḥ, avidyā ca bhavatṛṣṇa yāvat , tāvadayamme rogo'pi | yāvat sarvasattvānāṁ rogaḥ, tāvadapi me roogaḥ | yadā sarvasattvā vītarogāḥ, tadā rogo mamāpi na sambhavati | tat kasya hetoḥ ? maṁjuśrīḥ, bodhisattvasya saṁsārasthānaṁ hi sattvāḥ ); rogo hi saṁsārasthānam | yadā sarvasattvā vītarogāḥ, tadā bodhisattvo'pyarogo bhavati | "maṁjuśrīḥ, tadyathāpi nāma śreṣṭhina ekaputro glāno bhavet ; tadvādhakāraṇādubhāvapi mātāpitarau glānau bhavataḥ | yāvatsa ekaputro'rogo'bhūtaḥ, tāvadubhāvapi mātāpitarau duḥkhitau bhavataḥ | maṁjuśrīḥ, evameva bodhisattvaḥ sarvasattveṣv ekaputra iva priyaḥ; sarvasattveṣu glāneṣu so'pi glāno bhavati | sattve (-ṣv- ) aroge ( -ṣu ), so'pyaglānaḥ | yadapi, maṁjuśrīḥ-'ayaṁ te rogaḥ kasmādutpanna ?' iti vadasi-bodhisattvānāṁ hi rogo mahākaruṇāyāḥ sanbhavati" | maṁjuśrīravocat-"gṛhapate, kimasmiṁste śūnyāgāre na kaścit parivāro'sti ?"-abravīt-"maṁjuśrīḥ, sarvabuddhakṣetrāṇyapi śūnyāni" |- abhāṣata-"kena śūnyāni ?"-āha-"śūnyatayā śūnyāni" |-abhāṣata- "śūnyatāyāṁ śūnyam kīm ?" -āha- "saṅkalpo hi śūnyatā śūnyaḥ" |-abhāṣata-"śūnyatā ki saṅkalpāyāsamarthā ?" -āha-"tasmin parikalpe śūnye, śūnyatā hi śūnyatāyāṁ nirvikalpā" | -abhāṣata- "gṛhapate' śūnyatā yatrānveṣṭuṁ ( yujjate ) ?" -āha- "maṁjuśrīḥ, śūnyatānveṣṭuṁ ( yujjate ) dviṣaṣṭidṛṣṭigatebhyaḥ" | -abhāṣata- "dviṣaṣṭodṛṣṭigatāni kuto'nveṣṭuṁ ( yujyate ) ?" -āha- "tānyanveṣtuṁ (yujjate) tathāgatasya vimuktyāḥ" |- abhāṣata-"iyaṁ tathāgatasya vimuktiḥ kuto'nveṣṭuṁ ( yujyate ) ?" -āha- "anveṣṭuṁ ( yujyate ) sarvasattvānām prathamacittacaryāyāḥ | "maṁjuśrīḥ yat 'kinte na kaścit parivāro 'stī ?' -ti vadasi- sarvamārāśca sarvaparapravādinaḥ santi me parivāraḥ | tat kasya hetoḥ ? mārā hi saṁsārasya varṇavādinaḥ, saṁsāraśca bodhisattvasya parivāraḥ | parapravādiṣu dṛṣṭigatānāṁ varṇavādoiṣu, bodhisattvaḥ sarvadṛṣṭigatebhyo'niṁjyaḥ | tasmāt sarvamārāśca sarvaparapravādino mama parivāraḥ" | maṁjuśrīrabhāṣata-"gṛhapate, rogaste kīdṛśaḥ ?" - āha- " ārupyo'sanidarśanaḥ" | -abhāṣata- "sa rogaḥ kiṁ kāyāpratisaṁyukta āhosviccittapratisaṁyuktaḥ ?" -āha- "kāyavivekatayā ( sa ) kāyapratisaṁyukto nāsti, cittamāyādharmatayā cittapratisaṁyukto nāsti" |-abhāṣata-"gṛhapate, eṣāṁ caturṇā, yadidam-pṛthivyaptejovāyvākāśadhātūnām, ko dhāturhanyate ?" -āha- "maṁjuśrīḥ, yaḥ kaśca sarvasattvānāṁ rogadhātuḥ, tenāhamapi glānaḥ | maṁjuśrīḥ, katham bodhisattvena glāno bodhisattvaḥ sammodpanīyaḥ ?" maṁjuśrīrabhāṣata "kāyo'nitya iti-( saṁmodapanīyaḥ ), na hi nirvidvirāgena | kāyo duḥkha iti-nirvāṇarasena hi na ( saṁmodapanīyaḥ ) | kāyo nairātmya iti-atha ca punaḥ sattvaparipācanena ( saṁmodapanīyaḥ ) | kāyaḥ śānta eveti-kintūpaśamena (saṁmodapanīyo ) nāsti | sarvaduścarit upanīte, saṁkrāntyā na ( saṁmodapanīyaḥ ) | svātureṇānyeśu glāneṣu sattve( ṣu )kāruṇyapūrvāntaparyānta duḥkhānusmṛtisattvārtha kāryānusmṛtikuśalamūlasākṣātkārādiviśuddhyatṛṣṇānityodyogaṁ samārabhya, sarvarogābhāvakāraṇabhaiṣajyarājo bhaved-iti | tathā hi bodhisattvena glāno bodhisattvaḥ saṁmodapanīyaḥ" | maṁjuśrīrabhāṣata-"kulaputra, glānena bodhisattvena kathaṁ svacittaṁ nidhyāyitavyam ?" vimalakīrtirāha-"maṁjuśrīḥ, glānena bodhisattvena hi svacittamevaṁ nidhyāyitavyam-vyādhiḥ pūrvāntābhūtaviparyāsakarmaparyutthānānniśrarati | abhūtasaṁkalpakleśotpanno ya āturo nāma dharmaḥ, ta( sya ) paramārthata iha na kiṁcidupalabhyate | tat kasya hetoḥ ? ayaṁ kāyaścaturmahābhūtebhyo bhūtaḥ ; eṣu dhātuṣu kaścadadhipatirvā janako vā nāsti | asmin kāye'nātmake, ātmābhiniveśaṁ sthāpayitvā, iha paramārthato yo rogo nāma so'nupalambhaḥ ; tasmādātmani hyabhiniveśe'sati, rogamūlājñāyāṁ viharitavyam-iti ; tena, ātmasaṁjñāyāṁ pratiprasrabdhāyāṁ, dharmasaṁjñotpādayitavyā | "ayaṁ hi kāyo'nekadharmasaṁnipātaḥ ; utpadyamāno dharmā evopadyante; nirudhyamāno dharma eva nirudhyante | dharmāḥ parasparanna vedayanti na jānanti | te dharmā utpattyāmevam-'ahamupapadya' iti-na cintayanti; nirodha'pyevam-'ahanniridhya' iti-na cintayanti | "tena dharmasaṁjñā''jñākaraṇārtha cittamutpādayitavyam-'yanmayaivaṁ dharmeṣu saṁjñāyate, tadapi viparyāsaḥ | viparyāso hi mahārogaḥ | mayā rogavisaṁyogaḥ karaṇīyaḥ, vyādhiprahāṇāyodyogaḥ karaṇīyaḥ' | tatra tadvyādhivarjanaṁ kim ? yaduta-ahaṁkāramamakāravarjanam | tadahaṁkāramamakāravarjanaṁ kim ? yaduta-devayavisaṁyogaḥ | tatrā dhyātmabahirdhāsamudācārābhāvaḥ kim ? yaduta-samatāyā acalaṁ, svacalaṁ, vyacalam | "samatā kim ? matsamatāyā yāvannirvāṇasamatām | tat kasya hetoḥ ? yadidam-mannirvāṇayorubhayorapi śūnyatākāraṇāt | tābhubau kena śūnyau ? nāmavyavahārobhau śūnyau; tasmāttāvapariniṣpannau | tathā hi tena samatādarśanena roga evānanyaḥ | śūnyatā'nyathākāre'sati, roga eva śūnyatā | "vedanā nirvedana draṣṭavyā | tena vedanānirodho na sākṣātkaraṇīyaḥ | parisamāptabuddhadharma ubhe vedane utsṛjet , kiṁ tu sarvadurgatisattveṣu mahākaruṇā'nutthāpanannāsti ; tathā hi karaṇīyaṁ , yathaiṣu sattveṣu yoniśo nidhyaptyā vyādhirnirākṛto bhavati | "eṣu ( sattveṣu ) kaściddharmo nopasaṁhartavyo vā nirākaraṇīyo vā |tadādhāraparijñānārtha , yasmād roga utpannaḥ, teṣu dharmo deśayitavyaḥ | sa ādhāraḥ kim ? yadidam-adhyālambanam ādhāraḥ | adhyālambanādhāre yāvadālamambanam, tāvad rogādhāraḥ | kasminadhyālambanam ? traidhātukādhyālambanam | adhyālambanādhāraparijñā kim ? yadutanālambanaṁ cānupalabdhiḥ | yā'nupalabdhistadhyanadhyālanbanam | anupalabdhiḥ kim ? yadidam-ātmadṛṣṭiśca paradṛṣṭiḥ-ubhe dṛṣṭī nopalabhyete | ato'nupalabdhirnāmocyate | "maṁjuśrīḥ, ātureṇa tathā hi bodhisattvena jarāvyādhimaraṇajātivarjanāya svacittaṁ nidhyāyitavyam | maṁjuśrīḥ, bodhisattvānāṁroga evaṁ rūpaḥ | yadyevanna bhavet, vyavasāyo nirārthako'bhaviṣyat | tadyathāpi nāma pratyarthikopaghātena vīro nāmocyate, evameva jarāvyādhimaraṇaduḥkhaśamanena bodhisattvo nāmocyate | "tena glānena bodhisattvenaivaṁ -'yathā mama rogo'bhūto'san, tathā hi sarvasattvānāṁ rogo'pyabhūto'san-' ityupalakṣitavyam | evaṁ prekṣamāṇaḥ so'nuśaṁsadarśanābhraṣṭaḥ sattveṣu mahākaruṇāmutpādayati, ( anyat ) sthāpayitvā cāgantukakleśaprahāṇāya sattveṣvabhiyogamahākaruṇāmutpādayati | tat kasya hetoḥ ? anuśaṁsadarśanapatitayā mahākaruṇayā hi jātiṣu bodhisattvo nirvidyate | anuśaṁsadarśanaparyutthānāpagatayā mahākaruṇā bodhisattvo jātiṣu na nirvidyate | dṛṣṭiparyutthāne samuttiṣṭhati, sa na jāyate | cittaparyutthānāpagato jāyamānaḥ sa mukta iva jāyate, sa mukta ivotpadyate | mukta iva jāyamāno mukta ivotpadyamāno buddhasattvabandhanamuktidharmadeśanāyai samarthaśca pratibalo bhavati | yadidam bhagavatā-ātmanā baddhena paraṁ bandhanādvimocayet, tadhi sthānanna vidyate | ātmanā muktena paraṁ bandhanādvimocayet , tatsthānaṁ vidyata-iti bhāṣitam | tasmād bodhisattvo muktyai kuryānna bandhanāya | "tatra bandhanaṁ kim ? kimmuktiḥ ? anupāye bhavamuktiparigraho bodhisattvasya bandhanam | upāyena bhavapravṛttyavakrāṁtirmuktiḥ | anupāyena dhyānasamādhisamāpattyāsvādo bodhisattvasya bandhanam | upāyena dhyānasamādhyāsvādo muktiḥ | upāyenānuddiṣṭa prajñā hi bandhanam | upāyena niṣṭhitaprajñāḥ muktiḥ | prajñā'nuddiṣṭopāyo bandhanam | prajñayā niṣṭhitopāyo muktiḥ | "tatropāyānuddiṣṭaprajñābandhanaṁ kim ? yaduta-śūnyatā'nimittāpraṇihitanidhyaptiśca lakṣaṇānuvyaṁjana buddhakṣetrālaṁkārasattvaparipācanānidhyaptirhyupāyānuddiṣṭaprajñā ca bandhanam | tatropāyaniṣṭhitaprajñāmuktiḥ kim ? yadutalakṣaṇānuvyaṁjanabuddhakṣetrālaṅkārasattvaparipācanacittanidhyaptiśca śūnyatā'nimittā praṇihitaparijayakaraṇam , idaṁ hyupāyaniṣṭhitaprajñā ca muktiḥ | tatra prajñā'nuddiṣṭopāyabandhanaṁ kim ? yadidaṁ-sarvadṛṣṭikleśaparyutthānānuśayānunayapratighāvasthitasya sarvakuśalamūlavyāpārabodhyapariṇāmanā hi prajñā'nuddiṣṭopāyaśca bandhanam | tatra prajñāniṣṭhitopāyamuktiḥ kim ? yadidam- tayā sarvadṛṣṭikleśaparyutthānānuśayānuśayānunayapratighaparivarjakasya sarvakuśalamūlavyāpārabodhipariṇāmanayā'parāmṛṣṭiḥ, sā hi bodhisattvasya prajñāniṣṭhitopāyaśca muktiḥ | "maṁjuśrīḥ, tatra glānena bodhisattvenaivaṁ teṣu dharmeṣu nidhyāyitavyaṁ-yaḥ kāyacittaroge'nityatāduḥkhaśūnyananairātmyasaṁbodhaḥ, sa tatprajñā | yaḥ kāyasya rogavivarjanenānutpādśca saṁsārāsraṁsane sattvārthaprayogānuyogaḥ, ayaṁ hi tadupāyaḥ | bhūyo'pi yaḥ 'kāyacittarogāḥ parasparaṁ paraṁparayā na ca navā na ca jīrṇā' ( ity ) avabodhaḥ, sa tatprajñā | yacca kāyacittarogopaśamanirodhayoranutthāpanaṁ, tattadupāyaḥ | "maṁjuśrīḥ, tathā hi glānena bodhisattvena svacittaṁ nidhyāyitavyam; kiṁ tu tena nidhyaptyanidhyaptyorna biharitavyam | tat kasya hetoḥ ? yadi nidhyaptyāṁ biharet , sa hi pṛthagjanasya dharmaḥ | athānidhyaptyāṁ biharet , sa śrāvakadharmaḥ | tasmād bodhisattvena nidhyaptyanidhyaptyorna viharitavyam | yattatrāpratiṣṭhitaṁ, tadvodhisattvagocaraḥ | "yaḥ pṛthagjanagocaraścā'ryagocaraśca nāsti, sa hi bodhisattvagocaraḥ | yaḥ saṁsāragocare'pi kleśagocarastu nāsti, sa bodhisattvasya gocaraḥ | yo nirvāṇāvabodhagocare'pyatyantaparinirvāṇagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaścaturmāradeśanāgocare'pi sarvamāraviṣayasamatikrāntagocaraḥ, sa bodhisattvasya gocaraḥ | yaḥ sarvajñajñānaiṣaṇāgocare'pyakālajñānaprāptigocarastu nāsti, sa hi bodhisattvasya gocaraḥ | yaścatuḥsatyajñānagocare'pyakālasatyapratipādanagocarastu nāsti, sa hi bodhi sattvasya gocaraḥ | yo'dhyātmapratyavekṣaṇagocare'pi saṁcintyabhavapratikāṁkṣiparigrahagorastu nāsti, sa bodhisattvasya gocaraḥ | yo'nutpādapratyavekṣaṇagocara'pi niyataprāptyavakrāntigocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ pratītyasamutpādagocare'pi sarvadṛṣṭiviṣyagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ sarvasattvasaṁsargagocare'pi kleśānuśayagocarastu nāsti, ......pe | yo viveka-gocare'pi kāyacittakṣayasthānagocarastu nāsti, ......pe | yasraidhātukagocare'pi dharmadhātuvyavacchedakaraṇāgocarastu nāsti, ......pe | yaḥ śūnyatāgocare'pi gūṇasarvathaiṣaṇāgocarastu, ......pe | yo'nimittagocare'pi pramocayitavya sattvāvalambanavyavasāyagocarastu, ......pe | yo'praṇihitagocare'pi saṁcintyabhavagatidarśanagocarastu, ......pe | yo'nabhisaṁskāragocare'pi sarvakuśalamūlābhisaṁskārāsraṁsanagocarastu, ......pe | yaḥ ṣaṭpāramitāgocare sarvasattvacittacaryāpārāyaṇagocaraḥ, ...... pe | yaḥ ṣaḍabhijñāgocare'pi kṣīṇāasravagocarastu nāsti , ......pe | yaḥ saddharmasthānagocare kumārgānupalabdhigocaraḥ, ......pe | yaścaturapramāṇagocare'pi brahmalokajātyasaṁsargagocarestu, ......pe | yaḥ ṣaḍanusmṛtigocare sarvāsravagocaro nāsti, ......pe | yo dhyānasamādhisamāpattigocare'pi samādhisamāpattivaśenānutpādagocarastu, ......pe | yaḥ smṛtyusthānagocare'pi kāyavedanācittadharmātirekagocarastu nāsti, ......pe | yaḥ pradhāna gocare kuśalākuśaladvayālambanagocaro nāsti, ......pe | ya ṛddhipādanirhāragocare'pyanābhogarddhipādavaśagocaraḥ, ......pe | ya paṁcendriyagocare sarvasattvendriyavarāvarajñānagocaraḥ, ......pe | yaḥ paṁcabalāvasthānagocare tathāgatasya daśabalābhiratigocaraḥ, ......pe yaḥ saptabodhyaṁgapariniṣpannagocare buddhipravicayajñānakauśalyagocaraḥ, ......pe | yo mārgāśrayagocare'pi kumārgānupalabdhigocarastu, ......pe | yaḥ śamathavipaśyanāsamagrārambhagocare'pyatyantopaśamāpatanagocarastu, ......pe | yaḥ sarvadharmānutthāpanalakṣaṇāvabodhgocare'pi lakṣaṇānuvyañjanabuddhakāyavibhūṣaṇasamutthāpanatāgocarastu, ......pe | yaḥ śrāvakapratyekabuddhacāritra darśanagocare'pi buddhadharmānapāyivyāpāragocarastu, ......pe | yaḥ sarvasvabhāvātyantaviśuddhatā''pannadharmānugamanagocare'pi sarvasattva( nāṁ ) yathā'dhimukti tatheryāqpathadarśanāgocarastu, ......pe | yaḥ sarvabuddhakṣetrātyantavināśā'viṣkaraṇāpagatā 'kāśasvabhāvādhigamagocare nanāvyuhā nekavyuhabuddhakṣetraguṇavyuyhadarśanāgocaraḥ, ......pe | yaḥ saddharmacakrapravartanamahāparinirvāṇāsaṁdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ" | asmin upadeśe nirdiśyamāne, teṣām maṁjuśrīyā kukārabhūtena sārdhamāgatānām devaputrāṇāmaṣtasahasrairanuttarasamyaksambodhicittamutpāditam | glānasaṁmodana kathāyāḥ parivartaścaturthaḥ |
5 acintyavimokṣanirdeśaḥ
athāyuṣmataḥ śāriputrasyaivaṁ bhavati sma-'yadyasmin gṛha āsanānyapi na syuḥ, ime bodhisattvāśca mahāśrāvakāḥ kutra niṣīdanti ?' tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka jñātvā, āyuṣmantaṁ śāriputramevamavocat-
"bhadanta śāriputra, ki dharmārthika āgato'si ? āhosvidāsanārthikaḥ ?" āha-"dharmārthika āgataḥ, nāsmyāsanārthikaḥ" | avocad-"bhadanta śāriputra, yadyato yo dharmārthikaḥ so 'pi svakāyārthiko na syāt , āsanachandīkṣaṇaṁ kuta āgatam ? bhadanta śāriputra, yo dharmakāmaḥ, sa hi rūpavedanāsaṁjñāsaṁskāravijñānakāmo nāsti, skandhadhātvāyatanakāmo nāsti | yo dharmakāmaḥ, sa kāmarūpārūpyadhātukāmo nāsti, | yo dharmakāmaḥ, sa buddhabhiniveśakāmo nāsti, dharmasaṁghābhiniveśakāmo nāsti |
"bhadanta śāriputra, punaraparaṁ yo dharmakāmaḥ, sa duḥkhaparijñānakāmo nāsti, samudayaprahāṇakāmo nāsti, nirodhasākṣātkārakāmo nāsti, mārgabhāvanākāmo nāsti | tat kasya hetoḥ ? dharmo hyaprapañca'nakṣaraḥ; tato yad-'duḥkhaṁ parijñātavyam, samudāyaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya' ityuttarikaraṇīyaṁ, taddharmakāmo nāsti, tadhi prapañcakāmaḥ |
"bhadanta śāriputra, dharmo hyupaśāntaśca praśāntaḥ, tato ya utpādavināśanasamudācāraḥ, sa dharmakāmo nāsti, vivekakāmo nāsti; sa utpādavināśakāmaḥ | bhadanta śāriputra, punaraparaṁ dharmo' rajo virajaḥ; tataḥ kaściddharmaśced yasmin anunayas-( syād- ) antamaśo nirvāṇe'pi, sa hi dharmakāmo nāsti; sa 'rāgarajaḥ kāmaḥ' | dharmo viṣayo nāsti | yā viṣayagaṇanā, sā dharmakāmo nāsti; sa viṣayakāmaḥ | dharmo hyanāvyūho'nirvyuhaḥ; kaściddharmo yasminabhigrahaṇaṁ cotsargaḥ, sa dharmakāmo nāsti; sa hyabhigrahaṇotsargakāmaḥ |
"dharmo'nālayaḥ; ya ālayārāmāḥ, te na dharmakāmāḥ, te hyālayakāmāḥ | dharmo'nimittaḥ śūnyaḥ; yeṣāṁ vijñānanimittānugamanam, te na dharmakāmāḥ, te nimittakāmāḥ | dharmo'sahavāsaḥ; ye keciddharmeṇa saha viharanti, te na dharmakāmāḥ, te vihārakāmāḥ | dharmo dṛṣṭaśrutamatavijñātannāsti; ye dṛṣṭaśrutamatavijñāte caranti te dṛṣṭaśrutamatavijñātakāmāḥ, na tu dharmakāmāḥ |
"bhadanta śāriputra,, dharmassaṁskṛtāsaṁskṛtannāsti; ye saṁskṛtāvacarāḥ te na dharmakāmāḥ, te saṁskṛragrahaṇakāmāḥ | bhadanta śāriputra, ata iccheśceddharma, tvayā sarvadharmā apratikāṁkṣitavyāḥ" |
asmin dharmopadeśe nirdiśyamāne, devaputrāṇām pañcaśata( sya ) dharmeṣu viśuddhaṁ dharmacakṣurudapādi |
atha licchavirvimalakīrtirmajuśrīkumārabhūtamabravīt-"maṁjuśrīḥ, daśadikṣu śatasahasrāṇyasaṁkhyeyāni buddhakṣetrāṇi buddhakṣetracārikāṁ caritvā, kasmin buddhakṣetre sarvottamāni sarvaguṇasampannāni siṁhāsanāni tvayā dṛṣṭāni?" evamavocat |
maṁjuśrīkumārabhūto licchavi bimalakīrtimetadavocat-"kulaputra, itaḥ pūrvāsmin dvātriśad-gaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya, asti merudhvajo nāma lokadhātuḥ | tatramerupradīpa rājo nāma tathāgatastiṣṭhiti dhriyate yāpayati | tasya tathāgatasya kāya( pramāṇaṁ ) caturaśītiryojanaśatasahasrāṇī | tasya bhagavatassiṁhānapramāṇamaṣṭaṣaṣṭiryojanaśatasahasrāṇi | teṣāṁ bodhisattvānāṁ kāya( pramāṇam ) api dvicatvāriṁśadyojanaśatasahasrāṇi | teṣāṁ bodhisattvānāṁ siṁhāsana( pramāṇam ) api caturtriśadyojanaśatasahasrāṇi | kulaputra, tasmiṁstasya merupradīparājasya tathāgatasya buddhakṣetre merudhvaje lokadhātau siṁhāsanāni santi sarvottamāni sarvaguṇasampannāni" |
tatastena khalu samayena tādṛśamabhiprāyaṁ sañcintya, licchavinā vimalakīrtinā'syā evaṁrupardvividhyā abhisaṁskāro'bhisaṁskṛtaḥ, ( yathā ) merudhvajāllokadhātorbhagavatā merupradīparājena tathāgateta dvātriśatsiṁhāsanasahasrāṇyanupreṣitāni-etāvadunnatārohāṇyetāvadviśālānyetāvaddarśanīyāni, yāni tairbodhisattvaiśca tairmahāśrāvakaiśca taiḥśakrabrahmalokapāladevaputrairadṛṣṭapūrvāṇi| tānyuparivihāyasa āgatya, licchavervimalakīrtergṛhe pratiṣṭhānāni | dvātriṁśannānāsihāsanasahasreṣvanāyātena vahamāneṣu, tadhgṛhamapyetāvadviśālaṁ dṛṣyate sma | vaiśālyapi mahānagaryanivṛtā'bhūta ; jambudvīpaścaturdvīpako ( lokadhātu-) ścānivṛtāḥ, sarve te'pi yathāpūrva dṛśyante sma |
atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, siṁhāsanānurupakāyādhiṣṭhitāstavamime ca bodhisattvāḥ sihāsane ( ṣu ) niṣīdata" | tato ye'bhi'jñālābhibodhisattvāḥ, te dvicatvāriṁśadyojanaśatasahasrakāyādhiṣṭhitāḥ sihāsane( ṣu ) niṣīdanti sma | ye bodhisattvāādikarmikāḥ, te teṣu sihāsaneṣu nīṣīditunnāśakan |
tato licchavirvimalakīrtiryathā te bodhisattvāḥ pañcābhijñāyāṁ sidhyeyustathā hyevaṁ tebhyo bodhisattvebhyo dharma deśayi | te'bhijñām prāpya, ( ṛddhyā ) dvicatvāriśadyojanaśatasahasraśarīrāṇyabhinirmāya, teṣu sihāsaneṣu niṣidanti sma |
teṣvāpi mahāśrāvakeṣu teṣu sihāsaneṣu niṣīditumasamartheṣu, licchavirvimalakīrtistata āyuṣmantaṁ śāriputramabravīt-"bhadanta śāriputra, sihasane niṣīda" | avocat-"satpuruṣa, eṣu sihāsaneṣūtkṛṣṭeṣu cātimātreṣu, niṣīditunna śakromi" | abravīt-" bhadanta śāriputra, tasmai bhagavate tathāgatāya merupradīparājāya kuru praṇāmañca niṣīdituṁ śakṣyasi" | atha te mahāśrāvakāstasmai bhagavate tathāgatāya merupradīparājāyābhivandanaṁ kṛtvā purataste sihāsane( ṣu ) nyaṣīdan |
athā'yuṣmāṁśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, āścarya ( yathai-)vamutkṛṣṭātimātrāṇīdṛśanānāsahasrāṇi siṁhāsanānyetāvadalpagṛhaṁ praviśanti caibhirapi vaiśālī mahānagarī nivṛtā nāti, jambūdvīpasya grāmanagaranigamarāṣṭrarājadhānī ca caturmahādvīpako'pi (lokadhātu-)śca na kicinnivṛtāḥ, api ca devanāgayakṣagandharvāsurgaruḍa kinnaramahoragasthānānyanivṛtāni pūrva yādṛśānyāyatyapi dṛśyante tathā" |
licchavirvimalakīrtirabrabīt-" bhadanta śāriputra, tathāgatebhyaśca bodhisattvebhyo'cintyo nāma vimokṣo'sti | tasminacintyavimokṣe viharan bodhisattva etāvadunnatātirekavipulaṁ sumeruṁ parvatarājaṁ sarṣapābhyantaram prakṣipan tasmin sarṣape'vardhamāne ca sumerāvavyaye, ( tādṛśāṁ ) krīyāṁ deśayati | cāturmahārājakāyikadevāśca trayasriṁśadevā api 'kutra vayam prakṣiptāḥ', na jānanti | anyaistvṛdvividhineyikasattvaiḥ sa parvatarājassumeruḥ sarṣapābhyantaram prakṣiptam prajñāyate ca dṛśyate | sa hi, bhadanta śāriputra, bodhisattvānām acintyavimokṣaviṣayapraveṣaḥ |
"bhadanta śāriputra, bhūyo'pyacintyavimokṣavihāribodhisattvasya caturmahāsamudrasya skandhān ekoromakūpaṁ pravartayaḥ, matsyakūrmaśiśumāramaṇḍūkānyajalajaprāṇibhya upaghāto nāsti | nāgakṣagandharvāsurāṇāmapyevaṁ 'vayaṁ kutra viveśayitā' iti na bhavati; tasyām kriyāyāṁ dṛśyamānāyāṁ, tebhyassattvebhya upaghātaśca saṁkṣobho nāsti |
"ayamapya-( cintyavimokṣavihāribodhisattvas | trisāhasramahā-sāhasralokadhātuṁ kumbhakārasya cakramiva dakṣiṇahastenā'dāya ca pravartayya, gaṅgānadīvālukopamalokadhā( tūnāṁ dūraṁ kṣipati ); kṣipta (śca) sattvā 'vayaṁ kutroddhṛtāḥ, kuta āgatā' na jānanti | punareva gṛhītāḥ ( sva ) sthānameva pratiṣṭhāpitā āgamanagamananna jānanti, yadyapi sā kriyā saṁdṛśayate |
"bhadanta śāriputra, bhūyo'pyaprameyakālavaineyikasattvā vidyante, vidyante ca saṁkṣepya kālavaineyikāḥ |
tatrācintyavimokṣavihāribodhisattvo'prameyakālavaineyekasattvavaineyārthāya saptāhaṁ kalpātyayena, saṁkṣepyakālavaineyikasattvebhyaḥ kalpaṁ saptāhātyayena darśayate | tatrāprameyakālavaineyikasattvāḥ saptāhe kalpātyayaṁ jānanti | ye saṁkṣepyakālavaineyikasattvāḥ, te kalpaṁ saptāhenātītaṁ jānanti |
"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvabuddhakṣetraguṇavyūhānekabiddhakṣetre darśayate | cāpi sarvasattvān dakṣiṇakaratala ādhāya, cittajavanarddhividhyā gacchantyasarvabuddhakṣetrāṇyādarśayati, ki cāpyekabuddhakṣetrādacalitaḥ | daśadikṣu bhagavate buddhāya yāvat pūjanāni, sarvāṇi tānyekaromakūpe deśayati | daśadikṣu yāvaccandraścādityaśca tārakārūpāṇi, sarvāṇi tānyapyekaromakūpe darśayate |
"daśadikṣu vāyumaṇḍalāni yāvaduttiṣṭhanti, sarvāṇi tāni mukhena pītvā, tasya kāyo'vinaṣṭaśca teṣāṁ buddhakṣetrāṇām tṛṇavanaspatayo'prapatitāḥ | daśadikṣu sarva taṁ buddhakṣetradahana kalpoddāhāgnirāśi svodaraṁ prakṣipya, yat karma tena karaṇīyaṁ, tat karoti | adhastādgaṅgānadīvālukāsama( ani ) buddhakṣetrā( ṇya ) atikramya, sa ( ekaṁ ) biddhakṣetramūrdhvamutkṣipya cā'ruhya, ūrdhva gaṅgānadīvālukāsamā( ni ) buddhakṣetrā( ṇya ) atikramya, upariṣṭāt-tadyathāpi nāma mahāsthāmnā puruṣeṇa sūcyagreṇa badarapatramucchritam-evamevotkṣiptaṁ ( biddhakṣetran ) nikṣipati |
"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvasattvarupamadhitiṣṭhati | cakravartirājasya rūpamadhitiṣṭhati; evamevādhitiṣṭhati lokapālaśakrabrahmaśrāvakapratyekabuddhabodhisattvasarvasattvabuddharūpam |
"( sa bodhisattvo ) daśadikṣu sattvānāṁ sarvāgramadhyahīnaśabdaprasiddhaḥ | yāḥ kāścana śabdaprajñaptayaḥ, tāḥ sarvā buddhaghoṣarutaṁca buddhadharmasaṁghaśabdamadhitiṣṭhiti, tasmāt śabdasvarād anityatāduḥkhaśūnyanairātmyaśabdasvaraṁ niścārayati; daśadikṣu bhagavān buddo yāvadākāramupadeśena darśayati, tebhyaḥ sarvebhyaḥ śabdasvarebhyo niścārayati |
"bhadanta śāriputra, ayaṁ hyacintyavimokṣavihāribodhisattvaviṣayapraveśaḥ kiṁcinmātraṁ kevalaṁ darśitaḥ | bhadanta śāriputra, ( tattvataḥ ) kalpābhyadhikaṁ vā tadatikrāntaṁ vā'cintyavimokṣavihāribodhisattvaviṣayapraveśopadeśam daeśanīyam ( abhaviṣyat ) |
atha mahākāśyapaḥ sthavira imaṁ bodhisattvācintyavimokṣopadeśaṁ śrutvā, āścaryādbhutaprāptaḥ śāriputraṁ sthavirametadavocat-
"āyuṣmaṁśāriputra, tadyathāpi nāma jātyandhapuruṣasyābhimukhaṁ sarvarūpopapannānām kriyāṇām darśitānāmapi tena jātyandhenaikarupamapi tu na dṛśyate; evamevā'yuṣmaṁśāriputra, asyācintyavimokṣamukhasya deśanākāle sarvaśrāvakapratyekabuddhebhyo jātyandhasamebhyaścakṣurnāsti caikamātrācintyadvāramapyanabhimukhībhūtam | imamacintyavimokṣaṁ śrutvā, ko vicakṣaṇo'nuttarasamyaksaṁbodhicittanna janayet ?
"( asmābhiḥ ) praṇaṣṭendriyairdagdhapūtikabījasadṛśairasmai mahāyānāya bhājanābhūtairidānīm kathaṁ karaṇīyam ? ( asmābhir ) imaṁ dharmopadeśaṁ śrutvā, ārtasvaraṁ kranditvā, sarvaśrāvakapratyekabuddhaistrisāhasramahāsāhasralokadhātau śabdamādātavyam | sarvabodhisattvairimamacintyavimokṣaṁ śrutvā, yuvako rājaputro yathā mukuṭaṁ gṛhaṇīyācca prāmodyena mūrdhni pratigrahīṣyati, cāsmin svādhimuktibalamutpādayitavyam | yā'smin acintyavimokṣa'dhimuktiḥ, tasyāṁ sarvamārā api ki kuryuḥ ?"
mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṁśaddevaputrasahasrāṇyanuttarasamyaksaṁbodhicittamutpādayanti sma |
tato licchavirvimalakīrtirmahākāśyapaṁ sthavirametadavocat-"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ |
"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve ( bhyo ) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṁgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnā'hārapānarasavastrayācakāḥ saṁbādhaṁ kurvanti, sarve te'pi yācakā yadbhūyasā'cintyavimokṣavihāribodhisattvā upāyakauśalyenemāṁ ( bodhisattva- )adhyāśayadṛḍhatāṁ deśayanti | tat kasya hetoḥ ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṁ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṁbādhakaraṇānubhāvo nāsti | akṛtāvakāśe ( janakāyena) hananotthāpanam aśakyam |
"bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe ( janakāyena ) bodhisattvākramaṇotthāpanamaśakyam | bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam ; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam | ( yadya ) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṁ kuryāt ( tad- ) bodhisattvasambādhakaraṇaṁ bodhisattvaḥ kṣamate |
"bhadanta mahākāśyapa, ayaṁ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" |
acintyavimokṣanirdeśasya parivartaḥ paṁcamaḥ |
6 devī
atha maṁjuśrīkumārabhūto licchavi vimalakīrtim evamavocat-"satpuruṣa, bodhisattvena sarvasattvāḥ kathaṁ draṣṭavyāḥ ?"-
abravīt-"maṁjuśrīḥ, tadyathāpi nāma vijñaḥ puruṣa udakacandraṁ prakṣete, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāma māyākāro māyākāranirmitamanuṣyaṁ prekṣate, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāmā'darśamaṇḍale mukhaṁ dṛśyam , evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrīḥ, tadyathāpi nāma mṛgatṛṣṇikājalam bodhisattvena sarvasattvā draṣṭavyāḥ | maṁjuśrī, tadyathāpi nāma pratiśrutkāghoṣanādiḥ||||||||| ākāśamegharāśiḥ|||| fenapiṇḍasya
pūrvāntaḥ||| )budbudodayavyayau|||||||| kadalīsārāpekṣeva||||||||||| vidyuccyutiriva|||||||| paṁcamadhātusadṛśāḥ|||||| saptamā'yatanasadṛśāḥ||||||||| ārupyeṣu rūpadarśanasadṛśā|||dagdhabījād|||'ṅkuraniṣpattiriva||||||||| maṇḍūkasya romā'cchādanaṁ yathā |||||ṁaraṇārthikasya krīḍāratiriva|||srotā'pannasya satkāyadṛṣṭiryathā||||sakṛdāgāmini tṛtīyabhava iva||||||| anāgāmini garbhāvakrāntiḥ||||||||||| arhati rāgadveṣamohāḥ||||kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam|||||||| tathāgate vāsanā|||| jātyandhajanena rūpa darśanam||||||| nirodhasamāpatti( lābhina ) ānāpānaḥ||||| akāśe śakuneḥ padam|||||||||| paṇḍakalāṁgularohaṇaḥ|||||||| vandhyāputraprāptiḥ||||||tathāgatanirbhitasya kleśotpattiḥ|||||vibodhe svapnadṛṣṭadarśanam||||||||| asaṅkalpe kleśaḥ||||||| ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ | maṁjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" |
abravīt-"kulaputra, yadi bodhisattvena sarvasattvā evam pratyavekṣyāḥ, kathamatha sarvasattveṣu mahāmaitryupapatsyate ?"-
āha-"maṁjuśrīḥ, yadā bodhisattvastathā hi pratyavekṣate-'evaṁ dharma parijñāya, ebhyaḥ sattvebhyo darśayāmi'- ti tataḥ sarvasattveṣu samyakśaraṇamaitryupapadyate-
"anupādānakāraṇādupaśāntamaitrī, kleśābhāvenātāpamaitrī, tryadhvasamatākāraṇādyadyadupamatā maitrī, paryutthānābhāva kāraṇādavirodhamaitrī, ādhyātmikabāhyāsambhedakāraṇādadvayamaitrī, suniṣṭhākāraṇādakṣobhyamaitrī, abhedyābhiprāyavajrakāraṇāddṛḍhamaitrī, svabhāvaviśuddhikāraṇād viśuddhimaitrī, āśayasamatākāraṇāt samatāmaitrī, arihananakāraṇādarhanmaitrī, anācchedyasattvaparipācanakāraṇād bodhisattvamaitrī, bhūyo'pi tathatā'dhigamakāraṇāt tathāgatamaitrī, sattvāpasvāpanasuprabodhanakāraṇād buddhamaitrī, svayamabhisaṁbodhikāraṇāt svayaṁbhūmaitrī, tulyarasakāraṇād bodhimaitrī, anunayapratighaprahāṇakāraṇādanāropamaitrī, mahāyānaparyavabhāsakaraṇato mahākaruṇāmaitrī, śūnyatānairātmyapratyavekṣaṇakāraṇādaparikhedamaitrī, ācāryamuṣṭyabhāvakāraṇādadharmadānamaitrī, duḥśīlasattvāpekṣākāraṇāt śīla-maitrī, svapararakṣākāraṇāt kṣāntimaitrī, sarvasattvabhāravahanakāraṇād vīryamaitrī, anāsvādakāraṇād dhyānamaitrī, kālenāsādhanakāraṇāt prajñāmaitrī, samantadvāradarśanakāraṇādupāyamaitrī, abhiprāyapariśuddhikāraṇādakuhanamaitrī, paścāttāpakaraṇato niścalamaitrī, anaṅgaṇakāraṇādadhyāśayamaitrī, akṛtrimakāraṇādamāyāvimaitrī, buddhasukhapratiṣṭhāpanakāraṇāt sukhamaitrī | maṁjuśrīḥ, sā hi bodhisattvasya maitrī |"
abravīt-"tasya mahākaruṇā kim ?" āha-"yadyat kuśalamūlaṁ syāt kuśalamūlaṁ syāt , ( tat ) sarvasattvebhya utsṛjati" | abravīt-"tasya mahāmuditā kim ?" | āha-"yaḥ (sa) dānāt prītimanobhūto'vipratisāraḥ" | abravīt-"tasyopekṣā kim ?" āha- "yaḥ (sa) ubhayārthotpādaḥ" |-
abravīt-"saṁsārabhayabhītena ki pratisartavyam ?" āha- "saṁsārabhayabhītena maṁjuśrīrbodhisattvena buddhamāhātmyaṁ pratisartavyam" |
āha- "buddhamahātmye sthātukāmena kutra sthātavyam ?" āha- "buddhamahātmye sthātukāmena sarvasattvasamatāyāṁ sthātavyam |" āha-"sarvasattvasamatāyāṁ sthātukāmena kutra sthātavyam" āha- "sarvasattvasamatāyāṁ sthātukāmena sarvasattvapramokṣāya sthātavyam" |
abravīt-"sarvasattvapramokṣāya kartukāmena kathaṁ karaṇīyam ?" āha- "sarvasattvapramokṣāya kartukāmena kleśapramokṣaḥ karaṇīyaḥ" | abravīt- "kleśaprahātukāmena kathaṁ prayoktavyam ?" āha- "kleśaprahātukāmena yoniśaḥ prayoktavyam" | abravīt- "kathaṁ prayujyamāno yoniśaḥ prayujyate ?" āha- "anutpādānirodhayoḥ prayogo hi yoniśaḥ prayogo'sti" | abravīt- "anudayaḥ kim, kim anirodhaḥ ?" āha- "akuśalānudayaśca kuśalānirodhaḥ" | abravīt-"kuśalākuśalamūlaṁ kim ?" āha-"satkāya -(dṛṣṭi ) rmūlam" | abravīt-"satkāya - ( dṛṣṭi) mūlaṁ kim ?" āha- "satkāya - ( dṛṣṭi ) mūlaṁ rāgaḥ" | abravīt- "ki rāgamūlam ?" -āha- "rāgasya mūlaṁ hyabhūtaparikalpaḥ" |
abravīt-"abhūtaparikalpasya kiṁ mūlam ?" āha-" abhūtaparikalpasya hi ) viparyastā saṁjñā mūlam" | āha-"viparyastāyāḥ saṁjñāyāḥ ki mūlam ??" -( āha- "viparyastāyāḥsaṁjñāyā) apratiṣṭhānaṁ mūlam" | āha-"apratiṣṭhāyāḥ kiṁ mūlam ?" āha-"yanmaṁjuśrīrapratiṣṭhānaṁ, na tasya kiṁcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ" |
atha tasmin gṛhe kasyacitsthānasya devī, teṣāṁ bodhisattvānām mahāsattvānāmimāṁ dharmadeśanāṁ śrutvā, hṛṣṭodagrā cāttamanāḥ, audārikamātmabhāvamabhisaṁdṛśya, divyapuṣpaistān bodhisattvān mahāsattvāṁśca mahāśrāvakānabhikirati sma | yāni ca bodhisattvānāṁ kāye'bhyavakīrṇāni puṣpāni, tāni bhūmau prapatanti sma | yāni mahāśrāvakānāṁ kāya āpannāni puṣpāni, tāni tatraiva prasaktāni bhūmau na prapatanti sma | tataste mahāśrāvakā ṛddhividhiprātihāryeṇa puṣpānyādhunanti sma, api kho pana tāni na prapatanti sma |
atha sā devayāyuṣmantaṁ śāriputrametadavocat-"bhadanta śāriputra, imāni puṣpānyādhūya kiṁ kariṣyasi ?" āha-"devi, imāni puṣpāni na yujyante; tasmādimāni puṣpāni riṁcāmi" | devyabravīt - " bhadanta śāriputra, evammā vādīḥ | tat kasya hetoḥ ? yujyanta imāni puṣpāni | tat kasya hetoḥ ? yatastāni puṣpāni nirvikalpāni | nirvikalpeṣu śāriputraḥ sthavira eva kalpayati ca vikalpayati | bhadanta śāriputra, yat svākhyāte dharmavinaye pravrajitāḥ kalpayanti ca vikalpayanti, tadhi na yujyate |
sthavīre kalpayati ca vikalpayati, yannirvikalpaṁ tadhi yujyate |
"paśya, bhadanta śāriputra-tathā hi kalpavikalpaprahāṇakāraṇād bodhisattvānāṁ mahāsattvānāṁ kāye puṣpāni na sajjanti | tadyathāpi nāma bhayajātīyamanuṣye'manuṣyairavatāro labhyate, evameva saṁsārabhayabhīteṣu rūpaśabda gandharasaspraṣṭavyebhyo'vatāraḥ pratilabhyaḥ | ye sarvasaṁskārakleśabhayāpagatāḥ, tebhyo rūpaśabdagandharasaspraṣṭavyāni ki kariṣyanti ? yeṣu vāsanā'prahīṇā, teṣu puṣpa (anya ) pi sajjanti; yeṣāṁ tu vāsanā prahīṇā, teṣāṁ kāye puṣpa( ani ) na sajjanti | tasmāt sarvavāsanāvighātakānāṁ kāye puṣpānya saktāni" |
tata āyuṣmāṁśāriputrastāṁ devīmetadavocat-"devi, tvamimaṁ gehaṁ praviśya kiyacciracaritam ?" devyāha-"sthaviro vimokṣaṁ praviṣṭo yāvat, ( tac-)ciram" | abravīt- "devi, tvamasmin gehe sthitvā, aciraṁ dṛṣṭā" | āha-"sthaviro vimokṣaṁ praviṣṭaḥ kiyacciram ?"-atha sthavirastūṣṇībhūto'bhūt | āha-"mahāprajñāvatāmagryaḥ sthaviraḥ kasmānmaunī cedānīṁ sahasā praśnanna pariharasi ?" abravīt- "devi, vimokṣa'nabhilāpyaśca sa yathā vaktavyaḥ, ( tan ) na jānāmi" | āha- "yāni svavireṇākṣarāṇyuktāni, sarvāṇi tāni vimokṣalakṣaṇāni | tat kasya hetoḥ ? yo vimokṣaḥ, sa hyanantaragataśca na bahirdhā nobhayaścānupalabdhaḥ | evameva tānyakṣarāṇyanantaragatāni na ca bahirdhā nobhayāni cānupalabdhāni | tasmāt, bhadanta śāriputra, akṣarāpakarṣaṇena vimokṣammāprativedayasva | tat kasya hetoḥ ? yataḥ sarvadharmasama( tā )''ryavimokṣaḥ" | abravīt - "devi, rāgadveṣamohāpagateṣu vimokṣa nanu nāsti ?" devyāha- " 'rāgadveṣamohāpagateṣu vimokṣa' iti sa hyabhimānikebhya upadeśaḥ | ye'nabhimānikāḥ, tebhyo hi rāgadveṣamohasvabhāvatā vimokṣaḥ" |
athā'yuṣmāṁśāriputrastāṁ devimetadavocat-"sādhu, devi; ki prāpya, ki sākṣātkṛtya tvamevaṁpratibhānavatī ?" | āha- "bhadanta śāriputra, mayā na kiñcit prāptaṁ vā sākṣātkṛtaṁ vā | ato me pratibhāna īdṛśaḥ| yeṣāmevam 'asmābhi prāptañca sākṣātkṛtam' iti, te hi svākhyātadharmavinaye ''timānikā' ucyante" |
abravīt-"devi, tvaṁ ki śrāvakayānīyā pratyekabuddhayānīyā vā mahāyānīyā vā ?" āha- "śrāvakayānaṁ darśayatī, ahaṁ śrāvakayāninī | dvādaśa(aṁga) pratītyasamutpādeadvāreṇāvatāraṇen-āhaṁ pratyekabuddhayāninī | anutsṛṣṭāyāmmahākaruṇāyām ahammahāyānīyā |
"bhadanta śāriputra, api tu khalu punaryathā campakavane praviṣṭe, eraṇḍagandho na ghrāyate, campakavane praviṣṭe'pi kho pana campakagandho ghrāyate; evameva, bhadanta śāriputra, asmin buddhadharmaguṇagandhopete gehe vihāriṇā śrāvakapratyekabuddhagandho na ghrāyate |
"bhadanta śāriputra, ye śakrabrahmalokapāladevanāgayakṣagandharvāsuagaruḍakiṁnaramahoragā asmin gehe niviṣṭāḥ, tepayasya satpuruṣasya dharma śrutvā, buddhadharmaguṇagandhena bodhicittamutpādya prakrāntāḥ |
"bhadanta śāriputra, asmin gehe dvādaśa varṣāṇi mahāmaitrīmahākaruṇā samarpitāṁ cācintyabuddhadharmasamprapuktāṁ ( kathāṁ ) sthāpayitvā, śrāvakapratyekabuddhasahagatāṁ kathāṁ purā nāśrauṣam | bhadanta śāriputra, asmin gṛhe'ṣṭavidhā āścaryadbhutaprāptā dharmāḥ satatasamitamābhāsaṁ gacchanti |
katame'ṣṭau ?
"asmin gṛhe satatasamitaṁ suvarṇavarṇaprabhā | ato rātrīdivanna prajñāyate | asmin gṛhe candrasūryau na ca dṛśyete | ayaṁ prathama āścaryādbhuto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, ye praviśanti idaṁ gṛhaṁ, teṣāṁ samanantarapraviṣṭānāṁ sarvakleśā na bādhante | ayaṁ dvitīya āścaryādbhūto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sadā śakrabrahmalokapālāśca sarvabuddhakṣetrāgatā bodhisattvā avirahitāḥ | ayaṁ tṛtīya āścaryādbhūto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe satatasamitaṁ dharmāvadhoṣaṇañca ṣaṭpāramitāpratisaṁyuktā kathā cāvaivartikadharmacakrakathā 'virahitāḥ | ayaṁ caturtha āścaryādbhuto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sadā divyamānuṣyadundubhisaṅgītavādyaṁ krīyate; tebhyo dundubhibhyo buddhadharma( sya ) āprameyabidhighoṣaḥ sarvakāleṣūtpadyate | āyaṁ pañcama āścaryādbhūto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sarvaratnasampūrṇāścaturakṣayamahānidhayo vidyante | tadanubhāvena sarvairdaridraiśca vyasanibhiḥ prapannam, ( mahānidhi-) kuṇḍamapi tvakṣayam | ayaṁ ṣaṣṭha āścaryādbhuto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe tathāgatāḥ śākyamuniścāmitābhaścākṣobhyaśca ratnaśrīśca ratnārciśca ratnacandraśca ratnavyūhaśca duṣpahaśca sarvārthasiddhaśca mahāratnaśca sihaprasiddhiśa sihasvaraścā'dayo daśadikṣvaparimāṇatathāgatā asya satpuruṣasya sahacittamātreṇa samāgacchanti cāgatāstathāgataguhyannāma dharmamukhapraveśaṁ nidarśya pratigacchanti | ayaṁ saptama āścaryādbhūto dharmaḥ |
"punaraparaṁ, bhadanta śāriputra, asmin gṛhe sarvadevaveśmavyūhāścasarvabuddhakṣetraguṇālaṅkārā ābhāsaṁ gacchanti | ayamaṣṭama āścaryādbhūto dharmaḥ |
" bhadanta śāriputra, asmin gṛhe teṣvaṣṭāsvāścaryādbhuteṣu dharmeṣvābhāsaṁ gacchatsu cedṛśācintyadharme dṛśyamāne, kaḥ śrāvakadharmamicchet ?"
abravīt-"devi, yadi te strībhāvāt syādvikāraḥ, kimaparādhaḥ ?" āha-"yāvad dvādaśa varṣāṇi strībhāvamme mṛgyamāṇā, ( so )- 'dyāpi (mayā) nopalabhyate | bhadanta śāriputra, tasyai māyākāreṇa nirmitāyai striyai evaṁ 'yadi te strībhāvāt syādvikāraḥ, kimaparādha ?' ityukte, tat ki kathayeta ?" abravīt-"tatra kicitsaṁpariniṣpannannāsti" | āha-"bhadanta śāriputra, evameva sarvadharmeṣvapariniṣpanneṣu ca māyānirmāṇasvabhāveṣu, tvaṁ 'yadi strībhāvāt syādvikāraḥ, kimaparādha ?' iti ( pṛcchan )-tat ki manyase ?"
atha sā devyetādṛśādhiṣṭhānādhiṣṭhitā'bhūt, yathā śāriputraḥ sthaviro yādṛśa sā devī tādṛśā dṛśyate sma; sā devyapi yādṛśaḥ śāriputraḥ, sthavirastādṛśo dṛśyate sma |
tataḥ sā śāriputrasya rūpamāpannā devī taṁ devīrūpāpannaṁ śāriputramevam-"bhadanta śāriputra, yadi strībhāvāt syādvikāraḥ, kimaparādha ?" iti pṛcchati sma | devīrūpāpannaḥ śāriputra etadavocat-"mama puruṣarūpasyāntarhitasya, strīkāyāpanno yo vikārastanna jānāmi" |
āha-"yadi sthaviraḥ strīrūpāt prativikārasya samarthaḥ syāt , sarvāḥ striyaḥ strībhāvāt parivarteran | yathā sthaviraḥ strī-( rūpe ) dṛśyate, tathā sarvāḥ striyo'pi strīrūpeṣu dṛśyamānāḥ stryabhāvāt strīrūpeṣu dṛśyante | tato bhagavatā 'sarve dharmāḥ strīpuruṣābhāvā' iti saṁghāya bhāṣītam" |
atha sā devī tadadhiṣṭhānamutsṛjati sma, āyuṣmāṁśca śāriputraḥ punaḥ svarūpopasaṁhito'bhūt | atha sā devī śāriputrametadavocat-"bhadanta śāriputra, kva te strīputtalī ?" abravīt-"( sā ) mayā na ca kṛtā na cāpi vikṛtā | āha-"evameva sarvadharmā apyakṛtāścāvikṛtāḥ | yadakṛtaṁcāvikṛtaṁca-tadhi buddhavacam" |
abravīt-"devī, itaścyutvā kutropapatsyase ?" āha-"yatra tathāgatanirmāṇānyutpadyante, tatrāhamapyupapatsye" | abravīt-"tathāgatanirmāṇeṣu na bhavataścyutpattī" | āha-"sarve dharmāśca tathaiva cyutyupattyapagatāḥ" |
abravīt-"devi, keva cireṇa tvaṁ bodhimabhisaṁbhotsyase ?" āha- "yadā, sthavira, pṛthagjanadharmasaṁpanno bhaviṣyasi, tadā'pi bodhimabhisambuddhāmi" | abravīt-"devi, ( yad-) ahaṁ pṛthagjanadharmasaṁpanno bhaveyam, tadasthānam" | āha-"bhadanta śāriputra, evameva( yad- ) ahamapi bodhimabhisaṁbudhyāmi, tadasthānam | tat kasya hetoḥ ? bodhirasthāne pratiṣṭhitā; ato'sthāne na kaścidabhisaṁbuddhati" |
śāriputraḥ sthaviro'vocat-"tathāgatenā'khyātam-'gaṁgānadīvālukāsamāstathāgatā abhisaṁbuddhāḥ, abhisaṁbudhyantyabhisaṁbhotsyanta' iti" | devyāha- "bhadanta śāriputra, 'atītānāgatapratyutpannā buddhā' iti tadhyakṣaragaṇanāsaṁketādhivacanam | atītānāgatapratyutpanneṣu buddheṣvabhūteṣu, bodhistryadhvasamatikrāntā | sthaviraḥ kim arhattvalābhī?" abravīt- "aprāptihetorlābhī" | āha- "evamevābhisaṁbodhyabhāvahetorabhisaṁbodhiḥ" |
tato licchavirvimalakīrtirāyuṣmantaṁ śāriputraṁ sthavirametadavocat-"bhadanta śāriputra, iyaṁ devī buddhānāṁ dvinavatikoṭinayutāni paryupāsya, abhijñājñānavikrīḍitā praṇidhānasaṁbhūtā kṣāntilābhinī, avaivartika- saṁprasthitā sattvaparipācanārthāya praṇidhānavaśena yatheṣṭaṁ tathā'vasthitā" |
7 tathāgatagotram
tato maṁjuśrīkumārabhūto licchavi vimalakīrtimetadavocat-"kulaputra, atha katham bodhisattvo buddhadharmeṣu gati gacchati ?" āha-'maṁjuśrīḥ; yadā bodhisattvo'gati gacchati tadā bodhisattvo buddhadharmeṣu gati gacchati" | abravīt-"bodhisattvasya āgatigamanaṁ kim ?"
āha-"yadā ( bodhisattvaḥ ) paṁcānantarīyāṇāṁ gatigāmī, vyāpādavihiṁsāpradveṣo'pi na bhaviṣyanti | narakagatigāmī ( saḥ), paraṁ tu sarvakleśavirajāḥ | tiryaggatigāmī tu ( sa ) maurkhyāndhakārāpagataḥ | ( so )'suragatigāmi ca mānamadadarpavigataḥ ; yamalokagatigāmī sarvapuṇyajñānasaṁbhāropāttavān ; anijyā'rūpyagatigāmī, paraṁ tu tadgatinna samavakramati |
"(sa) rāgagatigāmi ca sarvakāmasaṁbhogavīratarāgaḥ ; dveṣagatigāmī sarva sattvāpratihataḥ ; mohagatigāmī sarvadharmeṣu prajñānidhyapticittasamarpitaḥ |
"mātsaryagatigāmī kāyajīvitanirapekṣaḥ ( sa ) ādhyātmikabāhyāni vastū(-ny-) utsṛjati | duḥśīlagatigāmī, paraṁ tvalpāvadye'pi bhayadarśī ( sa ) sarvadhūtaguṇasaṁlekheṣu santiṣṭhate; vyāpādakhilapratighagatigāmī cātyantāvyāpanno maitrīvihārī; kausīdyagatigāmi cāpratiprasrabdho vīryamārabhamāṇaḥ sarvakuśalamūlaparyeṣaṇābhiyukto bhavati | indriyavyabhicāragatigāmi svabhāvasamāpanno'moghadhyānaḥ, dauṣprajñagatigāmī prajñāpāramitāgatimupasaṁkramya, ( sa ) sarvalaukikalokottaraśāstrapaṇḍitaḥ |
"kuhanalapanākāragatigāmī ca sandhyābhāṣyeṣu kuśalaḥ (sa) upāyakauśalyacaryāniryātaḥ; mānagati darśayan (sa) sarva lokasetuvedikā bhavati, kleśagatigāmī, paraṁ tvatyantasaṁkleśarahitaḥ svabhāvapariśuddhaḥ |
"māragatigāmī ca sarvabuddhadharmeṣvaparapraṇeyaḥ; śrāvakagatigāmi (sa) sattvāṁstvaśrutadharma śrāvayati, pratyekabuddhagatigāmī sarvasattvaparipācanārthammahākaruṇādutpannaḥ, daridragatigāmī tvakṣayaparibhogaratnapāṇiḥ ; upahatendriyagatigāmi ( sa ) tvabhirūpo lakṣaṇasamalaṁkṛtaḥ, hīnakulīnagatigāmī puṇyajñānasaṁcayena tathāgatavaṁśāt prajāyate ; durbaladurvarṇamandagatigāmī darśanīyo nārāyaṇapratirūpakakāyalābhī |
"sarvasattvebhya āturaduḥkhacaryā deśayamāno maraṇabhayasamatikrānttas( sa ) sumārita( bhayaḥ ); paribhogagatigāmī sarvāṇveṣaṇarahito'nityatāsaṁjñāyām bahupratyavekṣaṇaḥ, bodhisattvo-'ntaḥpurānekarasān deśayamānaḥ ki tu vivekacārī kāmakardamottīrṇaḥ | dhātvāyatanagatigāmī(sa) dhāraṇīipratilabdho nānāpratibhānavibhūṣitaḥ ; tīrthikagatigāmī tīrthyaḥ ( sa ) na bhavati, sarvalokagatigāmi sarvagtyapratinirvartī, nirvāṇagatigāmī saṁsāraprabandhaṁ notsṛjati | maṁjuśrīḥ, ityevaṁ bodhisattvo'gati gacchan buddhadharmeṣu gati gacchati" |
atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"mañjuśrīḥ, ki tathāgatagotram ?" abravīt-
"kulaputra, satkāyo hi gotraṁ tathāgatānām | avidyābhavatṛṣṇā hi gotram | rāgadveṣamohacaturviparyāsa pañcanīvaraṇaṣaḍāyatanasaptavijñānasthitya-aṣṭamithyātvanavā'ghāta-vastu daśākuśalakarmapathā hi gotram | kulaputra, idaṁ tathāgatagotram ; saṁkṣepāt , kulaputra, dvāṣaṣṭirdṛṣṭigatāni hi tathāgatagotram"|
āha-"mañjuśrīḥ, kasmāt samanvāhṛtyaidbhāṣase ?" abravīt-"kulaputra, asaṁskṛtadarśanasamavrakrāntisthānenānuttarasamyaksambodhicittotpādo'śakyaḥ |
kleśākarasaṁskṛtasthānasatyādarśanenānuttarasamyaksambodhicittotpādaḥ śakya|
"kulaputra, tadyathāpi nāma jāṁgala pradeśe kusumāni-utpalapadmakumudapuṇḍarīkasaugandhīkāni notpadyante; paṁkapulina utpāditāni cet, kusumāni-utpalapadmakumudapuṇḍarīkasaugandhikānyutpadyante | kulaputra, evamevāsaṁskṛtaniyataprāptisattvebhyo buddhadharmā notpadyante | kleśapaṁkapulinopapannasattvebhyo buddhadharmā utpadyate |
"tadyathāpi nāmā'kāśe bījanna virohati, bhuvi paraṁtu vartamānaṁ birohati ; evamevāsaṁskṛtaniyataprāptisattvebhyo buddhadharmo notpadyate ; sumerusamāṁ satkāyadṛṣṭimutpādya bodhicittamutpadyate tataśca buddhadharmā virohanti |
"kulaputra, anena paryāyeṇa sarve kleśāstathāgatagotraṁ draṣṭavyāḥ | kulaputra, tadyathāpi nāma mahāsamudre'praviṣṭe, anardhyaratnamanuprāptumaśakyam; evameva, kleśasāgare'praviṣṭe, sarvajñatām tasmādutpādayitumaśakyam" |
atha mahākāśyapaḥ sthaviro maṁjuśrīkumārabhūtāya sādhūkāramadāt-"sādhu, sādhu | maṁjuśrīḥ, idaṁ vacanaṁ suprabhāṣitam , iadaṁ tattvam | kleśā-s tathāgatagotram , asmadvidhebhyas-tu bodhicittotpādaśca buddhadharmamabhisamboddhuṁ kathaṁ śakyam ? pañcānantarīyasaṁyogena hi bodhicittotpādaḥ śakyaśca buddhadharmā apyabhisambodhanīyāḥ | tadyathāpi nāma vikalendriyapuruṣāya pañca kāmaguṇā nirguṇāścāsamarthāḥ evameva parivarjitasarvasaṁyojanāya śrāvakāya sarve buddhadharmā nirguṇaścāsamarthā ḥ ; tasmai pratyālambanamasamartham |
"maṁjuśrīḥ, ataḥ pṛthagjanāstathāgate kṛtajñāḥ, ki tu śrāvakā akṛtajñāḥ | tat kasya hetoḥ ? yadarthaṁ pṛthagjano buddhaguṇaśravaṇena triratnagotramanucchinnakaraṇārthamanuttarasamyaksambodhicittotpādaṁ karoti; śrāvakastu yāvajjīvam buddhadharmabalavaiśāradyāni śrutvā'pyanuttarasamyaksambodhicittotpāde'samarthaḥ" |
tatassarvarūpasandarśano nāma bodhisattvastasyām parṣadi sannipatito niṣaṇṇo ( 'bhūt ) | sa licchavi vimalakīrtimetadavocat-"gṛhapate, kva te mātāpitarau ca putradārāśca dāsadāsīkarmakarapauruṣeyāḥ ? kva te mitrajñātisālohitāḥ ? tava parivārāśvahastirathapattivāhanāni kva ?" evamabravīt | licchavirvimalakīrtiḥ sarvarūpasandarśanaṁ bodhisatvamimā gāthā abhāṣata-
"viśuddhabodhisattvānāṁ | mātā hi prajñāpāramitā |
pitā'styupāyakauśalyam | tābhyāṁ jāyante pariṇāyakāḥ ||
dharmaprītirasti patnī | maitrīkaruṇe duhitarau ( teṣāṁ ) |
ubhe dharmasatye staḥ putrau | śūnyatā'rthacittirgṛham ||
evaṁ hi sarve kleśās ( teṣāṁ ) | yatheṣṭavaśavartiśiṣyāḥ |
mitrāṇi bodhyaṁgāni | tairhi bodhirvarāgrotpadyate ||
sahāyās- teṣāṁ sadāsaṁvāsāḥ | santi ṣaṭ pāramitāḥ |
saṁgrahā nārībhavanāni| saṁgītis ( teṣāṁ ) dharmadeśanā ||
teṣāmudyānaṁ bhūtikāni | bodhyaṅgapuṣpitam |
vimuktijñānam falam | dharmamahādhanaṁ ( santi ) vṛkṣāḥ ||
vimokṣā bhavanti puṣkariṇī ( teṣāṁ ) | pūritā samādhijalena |
viśuddhapadmenā'cchāditā | ( yeṣāṁ ) tasyāṁ prakṣālanaṁ vimalāste ||
abhijñās- teṣā vāhanam | mahāyānamanuttaram |
sārathi ( -rbhavati ) bodhicittaṁ | mārgo hyaṣṭāṅgikaśāntiḥ ||
teṣāṁ bibhūṣaṇaṁ ( santi ) lakṣaṇāni | aśītiranuvyañjanāni ca |
kuśalā'śayo hrīrapatrapā | santi vastrāṇi teṣām ||
saddharmadhanavantaste | prayogasa-( teṣāṁ ) dharmadeśanā |
pavitrā pratipattirmahālābhaḥ | pariṇāmaṁ ( teṣāṁ ) bodhyarthaṁ||
śayanañca bhavanti catvāri dhyānāni | śuddhā'jīvena saṁstṛtāste |
jñānaṁ tatprabodhaḥ | sadā śravaṇasamāpannā ( ste ) ||
tadāhāraśca bhavatyamṛtaṁ | pānaṁ vimuktirasaḥ |
biśuddhābhiprāyo'sti snānaṁ | ( teṣāṁ ) śīlaṁ gandhavilepanam ||
kleśaśatrūpaghātenātha | ajitavīrāste |
caturo'pi mārān pradharṣitavantaḥ | ucchritavanto bodhimaṇḍaladhvajaṁ ||
sañcintyaṁ darśayanti jātiṁ | ki cāpi ( te ) 'janmānutpādāḥ |
sarvakṣetreṣu cā'bhāsante | sūryo yathā samuditaḥ ||
vināyake ( bhyaḥ ) sarvapūjanaiḥ | buddhānāṁ koṭyai pūjāṁ kṛtvā |
na kadācid ( etad bhavati ) - |
'asmā (-bhi) rbuddhebhyaḥ parisevitavyam' ||
ki cāpi sattvahitāya | buddhakṣetrāvacarā ( ste ) |
(jñātvā) ''kāśopamāni kṣetrāṇi | sattve (-ṣav-) asattvasaṁjñinaḥ ||
sarvasattvāna ye rūpā rutaghoṣāśca īritāḥ |
ekakṣaṇena darśanti bodhisattvā viśāradāḥ ||
mārakarmāṇi ki cāpi jānanti | mārānubandhinaḥ |
upāyapāraṁ gatās ( -te ) | tatsarvakriyā darśayanti ||
te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |
sattvānāṁ paripākāya māyādharma vikrīḍitāḥ ||
kalpoddāhaṁ ca darśenti uddahitvā vasundharām |
nityasaṁjñina sattvānām anityamiti darśayī ||
sattvaiḥ śatasahasrebhirekarāṣṭre nimantritāḥ |
sarveṣāṁ gṛha bhuñjanti sarvānnāmanti bodhaye ||
ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |
sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||
yāvanto lokapāṣaṇḍāḥ sarvatra pravrajanti te |
nānādṛṣṭigataṁ prāptāṁste sattvān paripācati ||
candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |
bhavanti āpastejaśca pṛthivī mārutastathā ||
roga antarakalpeṣu bhaiṣajyaṁ bhonti uttamāḥ |
yena te sattva mucyante sukhī bhonti anāmayāḥ ||
durbhikṣāntarakalpeṣu bhavantī pānabhojanam |
kṣudhā pipāsāmapanīya dharma deśenti prāṇinām ||
śastra antarakalpeṣu maitrīdhyāyī bhavanti te |
avyāpāde niyojenti sattvakoṭiśatān bahūn ||
mahāsaṁgrāmamadhye ca samapakṣā bhavanti te |
sandhisāmagrī rocenti bodhisattvā mahābalāḥ ||
ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu |
saṁcintya tatra gacchanti sattvānāṁ hitakāraṇāt ||
yāvantyo gatayaḥ kaścittiryagyonau prakāśitāḥ |
sarvatra dharma deśenti tena ucyanti nāyakāḥ ||
kāmabhogāṁ (-śca ) darśenti dhyānaṁ ca dhyāyināṁ tathā |
vidhvastamāraṁ kurvanti avatāraṁ na denti te ||
agnimadhye yathā padmamabhūtaṁ taṁ vinirdiśet ||
evaṁ kāmāṁśca dhyānaṁ ca abhūtaṁ te vidarśayī ||
saṁcintya gaṇikāṁ bhonti puṁsāmākarṣaṇāya te |
rāgāṅkuraṁ ca saṁlobhya buddhajñāne sthāpayanti te ||
grābhikāśca sadā bhonti sārthavāhāḥ purohitāḥ |
agrāmātyātha cāmātyaḥ sattvāmāṁ hitakāraṇāt ||
daridrāṇāṁ ca sattvānāṁ nidhānā bhonti akṣayāḥ |
teṣāṁ dānāani datvā ca bodhicittaṁ janenti te ||
mānastabdheṣu sattveṣu mahānagnā bhavanti te ||
sarvamānasamuddhataṁ bidhi prārthenti uttamām ||
bhayāditānāṁ sattvānāṁ santiṣṭhante'grataḥ sadā |
abhayaṁ teṣu datvā ca paripācenti bodhaye ||
pañcabhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ |
śīle sattvān niyojenti kṣāntisauratyasaṁyame ||
upasthānaguran sattvān paśyantīha viśāradāḥ |
ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||
yena yenaiva cāṁgena sattvo dharmarato bhavet |
darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||
yeṣām anantā śikṣā hi anantaścāpi gocaraḥ |
anantajñānasampannā anantaprāṇimocakāḥ ||
na teṣāṁ kalpakoṭībhiḥ kalpakoṭiśatairapi |
buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet ||
ye'prajñahīnasattvāḥ | sthāpayitvā ( tān ) |
asmin dharme śrute | kovidaḥ ko na praṇidadhātyuttamabodhyai ?" ||
8 advayadharmamukhapraveśaḥ
atha licchavirvimalakīrtistān bodhisattvānetadavocat-"satpuruṣāḥ, kimasti bodhisattvānāmadvayadharmamukhapraveśaḥ ? astu svabhidhānam" |
dharmavikurvaṇo nāma bodhisattvastatra tasmin saṁnipāta etadavocat- "kulaputra, utpādabhaṅgau hi dvayam ; yadanutpannamajātam tasmin kaścidbhaṅgo nāsti | anutpattikadharmakṣānti prāptirasyadvayapraveśaḥ" |
bodhisattvaḥ śrīgupto'bhāṣata-" 'ahañca mame' -ti tadhi dvayam | ātmasamāropābhāve mama ( bhāvo ) nāsti | yaḥ samāropābhāvaḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ śrīkūṭo'bravīt-"saṁkliṣṭañca vyavadānannāma te dvayam | saṁkliṣṭaparijñāne vyavadānamanyanā nāsti | sarvamanyanāsūnmūlanānugatimārgaḥ so'dvayapraveśaḥ" |
bodhisattvo bhadrajyotirāha- "calaśca manyanā tau hi dvayam | yo'calaḥ, ( tat- ) manyanā'karaṇam , amanasikāro'nadhikāraḥ | adhikāraviprayogaḥ so'dvayapraveśaḥ" |
bodhisattvaḥ subāhuravocat-"bodhicittaṁ ca śrāvakacittannāma-te hi dvayam | yanmāyācittasamadarśanaṁ tanna ca bodhicittanna ca śrāvakacittam | yā cittasya samalakṣaṇatā, sā hyadvayapraveśaḥ" |
bodhisattvo'nibhiṣa āha-"ādānañcānādānaṁ, te dvayam | yadanupādānaṁ, tannopalabhyate | yannopalabhyate, tasmin kalpanā'pakarṣaṇākaraṇam | sarvadharmākaraṇamanācāraḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ sunetro 'vocat-"ekalakṣaṇatvañcālakṣaṇatvannāma, te dvayam | yat kalpanā'karaṇaṁ saṅkalpākaraṇam , ( tad ) ekalakṣaṇatvālakṣaṇatvākaraṇam | yo lakṣaṇāvilakṣaṇe samalakṣaṇatāpraveśaḥ, so'dvayapraveśaḥ" |
bodhisattvastiṣyo'bravīt-"kuśalākudhalam iti, te dvayam | yat kuśalākuśalānutthāpanam , nimittānimittayoradvayāvabodhaḥ, ( tad- ) advayapraveśaḥ" |
bodhisattvaḥ siho'bhāṣata-"sāvadyañcānavadyamiti, te dvayam | yat prabhedajñānabajreṇābandhanāniḥsaraṇaṁ, tadadvayapraveśaḥ" |
bodhisattvaḥ sihamatiravocat-"idaṁ sāsravam, idamanāsravamiti-te hi dvayam | yat samatādharmaprāptyā''sravānāstravasaṁjñā'karaṇañcasaṁjñā'bhāvaḥ, ( yaḥ ) samatāyāṁ na ca samatāprāptir na ca saṁjñāgranthiḥ, ya evamavatāraḥ, tadadvayapraveśaḥ" |
bodhisattvaḥ sukhādhimukto'bhāṣata-"idaṁ hi sukham idaṁ sukhannāstīti-te dvayam | suviśuddhajñānataḥ sarvasaṁkhyāvigatā cākāśasamāliptā buddhiḥ, sā'dvayapraveśaḥ" |
bodhisattvo nārāyaṇo'bravīt-"idaṁ hi laukikam, idaṁ lokottaramiti te dvayam | yā lokasya svabhāvaśūnyatā, tasyāṁ kiñcidapyuttaraṇannāsti, avatāro nāsti, na cādhigati rna cānadhigatiḥ | yasyānuttaraṇam anavatāro'nadhigatiścānadhigatyabhāvaḥ, tadhyadvayapraveśaḥ" |
bodhisattvo vinayamatirāha "saṁsāraśca nirvāṇamiti-te dvayam | saṁsārasvabhāvadarśanena saṁsāraśca parinirvāṇanna staḥ | yadevaṁ jñātaṁ, tadadvayapraveśaḥ" |
bodhisatttvaḥ pratyakṣadarśano'vocat-"kṣayākṣayau nāma-tau dvayam | kṣayohi sukṣīṇaḥ | yaḥ sukṣīṇastasminna ( kiñcit ) kṣapayitavyam ; ato'kṣaya ucyate | yo'kṣayaḥ sa kṣaṇikaśca, kṣaṇike kṣayo nāsti | tadevanamupraviṣṭam advayadharmadvārāvagāho nāma" |
bodhisattvaḥ samantagupto'brabīt-"ātmanairātbhyamiti-te dvayam | ātmabhāve'nupalabhyamāne, kiṁ nairātmyaṁ kuryāt ? ( tat- ) tayoḥ svabhāvadarśanenādvayam advayapraveśaḥ" |
bodhisattvo vidyuddevo'bhāṣata-"vidyā'vidye 'ti-te dvayam | avidyāyāḥ svabhāva iva, tathaiva vidyā'pi | yā'vidyā bhavati, sā'vyākṛtā, asaṁkhyeyā, saṁjñāpathātikrāntā | asyāṁ yo'bhisamayaḥ, so'dvayapraveśaḥ" |
bodhisattvaḥ priyadarśana āha-"rūpaṁ khalu śūnyam | rupannāśanena na śūnyam, api kho pana rūpasvabhāvaḥ śūnyaḥ | evameva vedanāsaṁjñāsaṁskāravijñānaṁ ( -ca ) śūnyate 'ti-te dvayam | vijñānaṁ khalu śūnyatā | vijñānannāśanena na śūnyam, api kho pana vijñānasvabhāvaḥ śūnyaḥ | yo'smin pañcopādānaskandhe ( ṣv ) evameva jānāti , evaṁ jñānena vijñaḥ, so'dvaye praviśati" |
bodhisattvaḥ prabhāketuravocat-"caturdhātuno'nyatrākāśadhāturanya iti-te dvayam | caturdhātu punarākāśasvabhāvam | pūrvānto'pyākāśasvabhāvaḥ | aparāntaścākāśasvabhāvaḥ | evameva pratyutpannam | yat tathā dhātvavatārajñānam, tadadvayapraveśaḥ" |
bodhisattvo'gramatirabhāṣata-"cakṣuśca rūpannāma-te dvayam | ye cakṣuḥparijñānena rūpe'lobho 'dveṣo'mohaḥ tadhi śāntirnāma | evameva śrotraśabdo, ghrāṇagandhau, jihvārasau, kāyaspraṣṭavye, manodharmau-te dvayam | ye ca manaḥ parijñānāddharme ( -ṣv ) alobho'dveṣo'moohaḥ-tadhi śāntirnāma | evaṁ śāntivihāro'dvayapraveśaḥ" |
bodhisattvo'kṣayamatirāha-"dānasarvajñatāpariṇāmane-te dvayam | dānasvabhāvaḥ sarvajñatā | sarvajñatāsvabhāvaḥ pariṇāmanā | evameva śīlakṣāntivīryadhyānaprajñāsarvajñatāpariṇāmane-te dvayam | sarvajñatā hi ( śīlakṣāntivīryadhyāna-) prajñāsvabhāvaḥ; pariṇāmanā ca sarvajñatāsvabhāvaḥ | tasmin ekanaye'vatāraḥ, so'dvayapraveśaḥ" |
bodhisattvo gambhīramatirabhāṣata-"śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam | yacchūnyama, tasminna kiñcinnimittam | animitte'praṇihitam | apraṇihite cittamānovijñānāsañcāraḥ | yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṁ, tadadvayamukhapraveśaḥ" |
bodhisattvaḥ śāntendriyo'bravīt-"buddhadharmasaṅghā iti-te dvayam | buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha | sarve te punarasaṁskṛtāḥ | asaṁskṛtaṁ hyākāśa ( samam ) sarvadharmanaya ākāśatulyaḥ | yadevamanugamanaṁ, tadhyadvayapraveśaḥ" |
bodhisattvo'pratihatekṣaṇo'bhāṣata-"satkāyaśca satkāyanirodha iti-tau dvayam | satkāya eva nirodhaḥ | tat kasya hetoḥ ? satkāyadṛṣṭyanutpāde'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam ; akalpyaṁ nirvikalpam | atyantākalpanayā nirodhasvabhāvo bhavati | asambhavo'vināśas-so'dvayapraveśaḥ" |
bodhisattvaḥ subinīto'vocat-"kāyavākcittasaṁvaro nāma tadadvayam | tat kasya hetoḥ ? ime dharmā anabhisaṁskāralakṣaṇāḥ | tat kāyānabhisaṁskāraṁ, tallakṣaṇe'pi vāganabisaṁskārañca cittānabhisaṁskāram | tat sarvadharmānabhisaṁskāraṁ, taditi jñātavyamanuveditavyam | tat tadanabhisaṁskārajñānam, tadhyadvayapraveśaḥ" |
bodhisattvaḥ puṇyakṣetra āha-"puṇyāpuṇyānijyābhusaṁskārābhisaṁskāraṇate 'ti - te dvayam | yat puṇyāpuṇyānizyānabhisaṁskāram , tadadvayam | puṇyāpuṇyānijyābhisaṁskārāṇāṁ svalakṣaṇaṁ śūnyatā | tasyā puṇyaṁ vāpuṇyaṁ vā'nijyaṁ vā na bhavanti | abhisaṁskaraṇatā'pi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" |
bodhisattvaḥ padmavyūho'brabīt--"ātmaparyutthānādutpādaḥ, tadhi dvayam | ātmaparijñā dvayānutthāpanam | tathā'dvayasthāne'vijñaptikenāvijñāptikam-tadhyadvayapraveśaḥ" |
bodhisattvaḥ śrīgarbho'bhāṣata "upalambhena prabhedaḥ-taddvayam | yo'nupalambhas-taddvayam | tato yāvanupādānanotsargau, tadhyadvayapraveśaḥ" |
bodhisattvaścandrottaro'bravīt--"andhakārā'lokāviti-tau dvayam | andhakārā'lokābhāvaḥ-tadadvayam | tat kasya hotoḥ ? evaṁ nirodhasamāpanne na cāndhakāro na cā'lokaḥ | sarvadharmalakṣaṇatvaṁ tathaivāpi | yo'syāṁ samatāyāmavatāraḥ, so'dvayapraveśaḥ" |
bodhisattvo ratnamudrāhasto'vocat--"nirvāṇabhiratiśca saṁsārāratis-te dvayam | ye nirvāṇānabhiratiśca saṁsāranaratis-te'dvayam | tat kasya hetoḥ ? yad bandhanānniḥsaraṇamākhyāyate, ki tu yadatyantato'bandhanam, tanmokṣaṁ kuto gaveṣī ? ( yad ) abandhanāniḥsaraṇayorbhikṣuṇā ratyaratī na labhyete, na tadhyadvayapraveśaḥ" |
bodhisattvo ratnakūṭarāja āha--"mārgakumārgāviti-tau dvayam | mārgāvagāhe kumārgānācāraḥ | anācārasthānam mārgasaṁjñā vā'bhūtamārgasaṁjñā ( vā ) na bhavati | saṁjñāparijñā hi matidvayānavatāraḥ | so'dvayapraveśaḥ" |
bodhisattvaḥ satyarato'bhāṣata --"satyamṛṣe nāma te dvayam | yadi satyadarśanena satyatā'(pi) na samanudṛśyate,mithyādṛṣṭiḥ kuto dṛśyate ? tat kasya hetoḥ? māṁsacakṣuṣā na dṛśyate, dṛśyate prajñācakṣuṣā adarśanena yathā'vidarśanā, tathā ( hi ) dṛśyate | yatra na ca darśananna ca vidarśanā taddvayapraveśaḥ" |
tathaiva te bodhisattvāḥ svakasvakanirdeśaṁ deśayitvāḥ, maṁjuśrīkumārabhūtadametavocan--"maṁjuśrīḥ, bodhisattvosyādvayapraveśaḥ kim ?"
maṁjuśrīrabravīt--"satpuruṣāḥ, yadyapi sarvairyuṣmābhiḥ subhāṣitam , sarva tad yuṣmābhiruktaṁ hi dvayam | sthāpayitvaikopadeśam ( api ), ( yad ) anabhilāpyam, abhāṣyam , anuktam, anavaghoṣyam , avyapadeśyam, prajñaptirahitam tadhyadvayapraveśaḥ" |
tato maṁjuśrīkumārabhūto licchavi vimalakīrtimetad avocat--"asmābhiḥ svakasvakanirdeśe vyākhyāte, kulaputra, tvamapyadvayadharmamukhanirdeśāya svabhidhānaṁ kuru" |
atha licchavirvimalakīrtistūṣṇībhūto'bhūta |
tato maṁjuśrīkumārabhūto licchavivimalakīrtaye sādhukāram adāt-"sādhu, sādhu, kulaputra | ayaṁ hi bodhisattvānām advayapraveśaḥ | tasmin akṣaravacanavijñaptipracāro nāsti" |
asmin nirdeśe deśite, bodhisattvānām pañcasahasreṇādvayadharmamukhapraveśenānutpattikadharmakṣāntiḥ pratilabdhā |
advayadharmamukhapraveśasya parivarto'stamaḥ
9 nirmāṇabhojyā'dānam
athā'yuṣmataḥ śāriputrasyaitadabhūt-"madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime'nnaṁ kutra bhuñjanta" iti |
tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṁ śāriputrametadavocat--"bhadanta śāriputra, tathāgatena ye'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ | bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvā'hāraṁ bhakṣayiṣyasi" |
tatastadā licchavirvimalakīrtistathārūpaṁ samādhi samāpadyate sma, īdṛśad rdhyabhisaṁskāramabhisaṁskaroti sma, ( yathā tad ) ūrdhvadiśi buddhakṣetram , ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma | tatra sugandhakuṭo nāma tathāgato'dya tiṣṭhiti, dhriyate, yāpayati | tasmillokadhātau( yo ) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo ) gandha utpadyate, tasmādviśiṣṭataro ( gandhas ) tasya lokadhātordāruṇa utpadyate | tasmillokadhātau śrāvakapratyekabuddhānāṁ nāmadheyamapi nāsti | kevalaṁ bodhisattvānāṁ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati | tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṁkramaṇodyānavimānāni ca dhūpamayāni | yatteṣāṁ bodhisattvānāṁ juṣṭānnaṁ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ |
tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat ) | tatra mahāyānasamprasthito gandhavyūhatarpaṇo nāma devaputro bhagavataśca teṣāṁ bodhisattvānām upasthāne ca paryupāsane'bhiyukto ( 'bhūt ) | tatastayā sarvāvatyā parṣadā tasmilokadhātau sa bhagavāṁśca te bodhisattvā bhojanāya racitā niṣaṇṇā dṛśyante sma |
atha licchavirvimalakīrtiḥ sarvān tān bodhisattvānetadavocat-"satpuruṣāḥ, yuṣmanmadhye kastasmād buddhakṣetrādāhārā'dānāyotsahate ?" atra maṁjuśriyo'dhiṣṭhānena na kaścidutsahate sma | tato licchavirvimalakīrtimaṁjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, īdṛśaste parivāro nanu na lajjā ( karaḥ ) ? āha- "kulaputra, tathāgatena 'nāśikṣitāy ātimanyanā kartavye' ti nanu na proktam ?"
atha licchavirvimalakīrtistasyāḥ śayyāyā anutthāya, teṣāṁ bodhisattvānām abhimukhaṁ nirmitabodhisattvasya suvarṇavarṇapratirūpakaṁ lakṣaṇānuvyañjasvalaṅkṛtaṁ kāyaṁ nirmimīte sma | yena sa sarvaparivāro dhyāmīkṛtaḥ, tādṛśo rūpe avabhāsamāgacchati sma |
tato licchavirvimalamīrtistaṁ nirmitabodhisattvametadavocat-"kulaputra, ūrdhvadiśi gaccha; dvācatvāriśadgaṅganadīvālukopamāni buddhakṣetrāṇyatikrabhya, ( tatr ) asti sarvagandhasugandhā nāma lokadhātuḥ | tatra sugandhakūṭo nāma tathāgato 'dya bhojanakhādanārtha niṣaṇṇaḥ | tatropasaṁkramya, tasya tathāgatasya pādau śirasā'bhivandya, etannivedaya-'licchavirvimalakīrtirbhagavataḥ pādau śatasahasrakṛtvaḥ śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṁ laghūttathānatāṁ yatrāṁ balaṁ sukhamh anavadyatāṁ sukhasparśavihāratāṁ rog ( ābhāvaṁ ) pṛcchati caivamapoi kathayati | bhagavān bhojanasyāvaśeṣam me dadātu | tena sahālokadhātau ( vimalakīrti-) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, ta udārādhimukti janayiṣyanti, tathāgatalakṣaṇān ca vardhanta' iti" |
atha sa nirmitabodhisattvo licchavivimalakīrtaye 'sādhv' iti kṛtvā, pratyaśrauṣīt | ullokitamukhasteṣāṁ bodhisattvānām abhimukhādapakrāmāti sma, te bidhisattvāstu tadgamananna paśyanti sma | tataḥ sa nirmitabodhisattvo ( yena ) sarvagandhasugandhā nāma lokadhātuḥ; tenopagamya, tasya bhagavataḥ sugandhakūṭasya tathāgatasya pādau śirasā'bhivandya, etadavocat-
"bhagavan, bodhisattvo vimalakīrtirbhagavataḥ pādau śirasā'bhivandya, bhagavatyalpābādhatām alpātaṅkatāṁ laghūtthānatāṁ yātrāṁ balaṁ sukham anavadyatāṁ sukhasparśavihāratāṁ rog( ābhāvaṁ ) pṛcchati | sa bhagavataḥ pādau satasahasrakṛtvaḥ śirasā'bhivandya, etad yācati-'bhagavān bhojanasya bhojyāvaśeṣamme dadātu | tenāsmin sahālokadhātau ( vimalakīrti- ) rbuddhakārya kariṣyati | ( ye ) hīnādhimuktikasattvāḥ, te buddhadharmodāramatyadhimukti janayiṣyanti, tathāgatalakṣaṇāni ca vardhanta'-iti" |
atha te bhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrasya bodhisattvā āścaryādbhutaprāptāḥ taṁ bhagavantaṁ sugandhakūṭaṁ tathāgatametadavocan-"bhagavan evaṁrūpo mahāsattvaḥ kuta āgataḥ ? sa sahālokadhātuḥ kvāsti ? "hīnādhimuktikā" nāma tadasti kim ?" iti te bodhisattvāstaṁ bhagavantamevaṁ pṛcchanti sma |
tato bhagavāṁstān bodhisattvānetadavocat--
"kulaputrāḥ, ito'dhodiśi dvivacatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya, asti sahā nāma lokadhātuḥ | tatra śākyamunirnāma tathāgataḥ pañcakaṣāyabuddhakṣetre hīnādhimuktikebhyaḥ sattvebhyo dharma deśayati | tatra so'cintyavimokṣavihārī vimalakīrtirnāma bodhisattvaḥ bodhisattvebhyo dharma deśayati | sa mannāmaparikīrtan ( ārthāya ) cāsya lokadhātoḥ praśaṁsāsamprakāśanā ( -'rthāya ) ca teṣāṁ bodhisattvānāṁ kuśalamūlasutaptakaraṇārthāya nirmitabodhisattvaṁ preṣayati" |
tataste bodhisattvā etadavocan-"bhagavan, tasya bodhisattvasya māhātmyam , yāvadidaṁ nirmāṇañca tasyaivaṁrūpardhibalavaiśāradyāni bhūtāni" | sa bhavānavocat--"tasya bodhisattvasyedṛśām māhātmyam , ( yathā ) daśadikṣu sarvabuddhakṣetreṣu nirmāṇā ( ni ) preṣayati, tāni nirmāṇāni ca teṣāṁ buddhakṣetrāṇāṁ sarvasattvakārya-( ārtha ) buddhakāryeṇa pratyupasthitāni bhavanti" |
atha bhagavān sugandhakūṭastathāgataḥ sarvagandhasamanvāgate bhājane sarvagandhavāsitaṁ bhojanaṁ chorayati sma; tattasmai nirmitabodhisattvāyādāt | tatastadā bodhisattvānāṁ navatiśatasahasrāṇi tena gamikāni--"bhagavan, vayamapi tāṁ sahāṁ lokadhātuṁ, taṁ bhagavantaṁ śākyamuni darśanāya, vandanāya, paryupāsanāya. taṁ ca vimalakīrti ca tān bodhisattvān darśanāya gacchāmaḥ " | sa bhagavānavocat--"kulaputrāḥ, gacchata yasyedānīṁ kālaṁ manyadhve |
"kulaputrāḥ, te sattvā unmādāśca pramattāḥ khalv abhaviṣyan; tena gacchata gandhāpagatabhūtāḥ | tasya sahālokadhātoste sattvā avasādamāsādayanti; tasmāhu svarūpān nivartadhvam | tasmillokadhātau hīnasaṁjñām utpādya, pratighasaṁjñām motpādayata | tat kasya hetoḥ ? kulaputrāḥ, buddhakṣetreṁ hyākāśakṣetram | sattvaparipācanārthāya bhagavanto buddhāḥ sarvān buddhagocarānna darśanti" |
atha sa nirmita bodhisattvastat ( sarvagandhavāsitaṁ ) bhojyaṁ samādāya, bodhisattvānāṁ navatiśatasahasraiḥ sārdha buddhānubhāvena ca vimalakīrteradhiṣṭhānena eekakṣaṇalavamuhūrtena tatraīva tasyāḥ sarvagandhasugandhālokadhātvā antarhitaśca licchavivimalakīrtergṛhe niṣīdati sma |
atha licchavirvimalakīrtiryādṛśāni pūrvasiṁhāsanāni, tādṛśānāṁ navatiśatasahasrāṇyadhitiṣṭhati sma | teṣu te bodhisattvā nyaṣīdan |
tatassa nirmita bodhisattvastadbhojyapūrṇabhājanaṁ vimalakīrtaye'dāt |
tatastasya bhojyasya gandho vaiśālīm mahānagarīṁ saṁnyavikṣat ; sāhasralokadhātuṁ yāvacca ghrāyate smā'svādyagandhaḥ | ye vaiśālyā brāhmāṇagṛhapatayaśca licchavyadhipo licchavicandracchattraśca taṁ gandhamāghrāya, āścaryaprāptā adbhutaprāptāḥ prasannakāyacittā licchavīnāṁ caturaśītisahasraiḥ paripūrṇaiḥ saha vimalakīrtergṛham praviśanti sma |
te tasmin gṛhe bodhisattvān sampūrṇasihāsaneṣu tanmātronnatātimātraviśāleṣu niṣaṇṇān paśyanti sma | dṛṣṭvā, tairadhimuktiśca pramuditotpāditāḥ | sarve te tān mahāśrāvakāṁ ca tān mahābodhisattvānabhivandya, ekānte'sthuḥ | bhūmyavacaradevaputrāśca kāmāvacararūpāvacaradevaputrāśca tena gandhena coditā vimalakīrtergṛhaṁ samāgacchanti sma |
atha licchavirvimalakīrtiḥ śāriputraṁ sthaviraṁ ca tān mahāśrāvakānetadavocat--"bhadantāḥ, tathāgatabhojyam mahākaruṇāparivāsitāmṛtaṁ bhakṣayata, prādeśikacittatāṁ tu mopaprajñāpayata | dānabhoge'samarthā abhaviṣyata" |
tataḥ kecicchrāvakā etanmanyante sma--"svalpabhojanam ihānayaitādṛśapariṣadā kathaṁ bhojanīyam ?" iti | tatassa nirmitabodhisattvastāṁ śrāvakānetadavocat--"āyuṣmantaḥ, yuṣmatprajñāpuṇye tathāgatasya prajñāpuṇyābhyām mā tolayata | tat kasya hetoḥ ? tadyathāpi nāma caturmahāsamudrāḥ kṣīṇāḥ sambhaveyuḥ, ki tvasmin bhojane na kiñcitkṣayo'bhaviṣyat | ( evameva ) sarve sattvā tasya bhojanasya kalpaṁ sumerumātrā'lopān bhakṣayeyuḥ, ki tvidaṁ kṣayannāyāsyat | tat kasya hetoḥ ? so'kṣayaśīlaprajñā samādhimayasya tathāgatabhojanasya bhājanāvaśeṣaḥ kṣayaṁ yātunna śaknoti" |
atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tadbhojanaṁ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṁ bhuktam , teṣāṁ tādṛśaṁ sukhaṁ kāye'vakrāntaṁ yādṛśaṁ sarvasukhamaṇḍitāyāṁ lokadhātau bodhisattvānāṁ sukham | sarvaromakūpebhyaśca teṣāṁ tādṛśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṁ lokadhātau vṛkṣāṇāṁ gandhaḥ |
tatassaṁprajānallicchavirvimalakīrtirbhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrādāgatān bodhisattvānetadavocat--"kulaputrāḥ, tasya tathāgatasya sugandhakūṭasya dharmadeśanā kīdṛśā" ? te'vadan-"sa tathāgato'kṣaraniruktibhyāṁ dharmanna darśayati | tena gandhenaiva bodhisattvā vinitā bhavanti | ye gandhavṛkṣāḥ, yeṣāṁ mūleṣu te bodhisattvā niṣaṇṇāḥ, tebhyo ( yādṛśo ) gandhastebhyo ( bodhisattvebhyaḥ ), tādṛśo niścarati | ghrātamātra eva tasmin gandhe, sarvabodhisattvaguṇā'karo nāma samādhi (staiḥ) pratilabhyate | prāptamātra eva tasmin samādhau, sarveṣu teṣu bodhisattvaguṇā utpadyante" |
atha te bodhisattvā licchavi vimalakīrtimetadavadan--"iha bhagavāṁ śākyamuniḥ kīdṛśāṁ dharmadeśanāṁ prakāśayati ?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṁkadurvineyasattvebhyaḥ khaṭuṁkadurvineyavineyakathāḥ prakāśayati | ke khaṭuṁkadurvineyāḥ vineyāḥ ? khaṭuṁkadurvineyakathā katamā ? tadyathā--
"ime hi nairayikāḥ, iyaṁ hi tiryagyoniḥ, ayaṁ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ |
"idaṁ hi kāyaduścaritaṁ, ayaṁ hi kāyaduścaritasya vipākaḥ | idaṁ vāgduścaritaṁ, ayaṁ vāgduścaritasya vipākaḥ | idaṁ manoduścaritaṁ, ayaṁ manoduściritasya vipākaḥ |
"ayaṁ hi prāṇātipātaḥ, iyamadattādānaṁ, ayaṁ kāmamithyācāraḥ, ayaṁ mṛṣāvādaḥ, ayaṁ paiśunyavādaḥ, ayaṁ pāruṣyavādaḥ, ayaṁ saṁbhinnapralāpaḥ, iyaṁ hyabhidhyā, ayaṁ vyāpādaḥ, iyaṁ mithyādṛṣṭiḥ, ayaṁ hi teṣāṁ vipākaḥ |
"idaṁ mātsarya, idaṁ mātsaryasya falaṁ; idaṁ dauḥśīlyam ,( idaṁ dauḥśīlyasya falaṁ ); ayaṁ krodhaḥ, ( idaṁ krodhasya falam ); idaṁ kausīdyam , idaṁ kausīdyasya falam ; iyaṁ hi dauṣprajñā, idaṁ dauṣprajñāfalam |
"ayaṁ śikṣāpadasamatikramaḥ, ayaṁ hi prātimokṣaḥ ; idaṁ kāryam , idamakāryam ; ayaṁ yogācāraḥ ; idaṁ prahāṇam ; idamāvaraṇam , idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṁ; ayaṁ mārgaḥ, ayaṁ kumārgaḥ ; idaṁ kuśalam, idamakuśalam; idaṁ sāvadyam , idamanavadyam ; idaṁ sāsravaṁ idamanāsravam ; idaṁ laukikam ' idaṁ lokottaram ; idaṁ saṁskṛtam , idamasaṁskṛtam ayaṁ hi saṁkleśaḥ, idaṁ vyavadānam; ayaṁ saṁsāraḥ, idaṁ nirvāṇam iti |
"evamanekavidyaṁ dharma deśayan , ( śākyamunistathāgataḥ sattvānām ) aśvakhaṭuṁkacittaṁ pratiṣṭhāpayati | tadyathāpi nāma khaṭuṁkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṁkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" |
te bodhisattvā avadan--"tathā bhagavato buddhasya śākyamunermāhātmyaṁ pratiṣṭhāpitam | āścarya hi hīnadaridrakhaṭuṁkasattvadamanaṁ | ye ( ca ) bodhisattvā evaṁvidha audārike buddhakṣetre'vasthitāḥ, teṣāmacintyamahākaruṇā" |
tato licchavirvimalakīrtirabravīt--"tat tatheti, satpuruṣāḥ; yathā vadatha ( tat ) tathā | ye bodhisattvā ihotpannāḥ, eṣām mahākaruṇā sudṛḍhā | te'tasmillokadhātāvekasyāṁ jātyāṁ sattvebhyo bahvartha kurvanti | tasyāṁ sarvagandhasugandhāyāṁ likadhātau kalpānāmapi satasahasrāṇi sattvebhya īdṛśamartha kartunna śaknuvanti | tat kasya hetoḥ ? satpuruṣāḥ, asyāṁ sahāyāṁ lokadhātau daśa parigrahā'vahāḥ kuśalasaṁnicayadharmāḥ saṁvidyante | te'nyasmin buddhakṣetre na bhavanti | katame daśa ? tadyathā--
"dānena daridrasaṁgrahaḥ; śīlena duḥśīlasaṁgrahaḥ; kṣāntyā kaṭukasaṁgrahaḥ; vīryeṇa kusīdasaṁhgrahaḥ; dhyānena vikṣiptacittasaṁgrahaḥ; prajñayā duṣprajñasaṁgrahaḥ; akṣaṇaprāptebhyo'ṣṭābhyo'kṣaṇebhyo'tikramaṇadeśanā; pradeśakāribhyo mahāyānadeśanā kuśalamūlenānavaropitakuśalamūlasaṁgrahaḥ; caturbhiḥ saṁgrahavastubhiḥ satatasamitaṁ sattvaparipācanam | te daśa pragrahā'vahāḥ kuśalasaṁnicayadharmā anyasmin buddhakṣetre na saṁvidyante" |
bodhisattvā avadan--"anvitāḥ katibhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṁ gamiṣyanti ?" āha- "anvitā aṣṭābhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṁ gamiṣyanti | katame'ṣṭau ? ( bodhisattvaiḥ pratyavekṣitavyam )--
" 'sarvasattvā mayā'nugrahyāḥ, icchaṁstvebhyo na kicid hitaṁ | sarvasattvānāṁ sarvaduḥkhaṁ kṣāmyam , tat-( prāptāni ) sarvakuśalamūlāni sarvasattvebhya utsraṣṭavyānīti | sarvasattveṣvapratihato ( bhavāni ) | śāstarīva sarvabodhisattvanandī ( bhavāni ) | śrutāśrutadharmā śrutvā, (bhavāny- ) apratikṣepaḥ | paralābha īrṣyā'pagataḥ svalābhenāgarvaśca cittanidhyapto (bhavāni) | ātmaskhalitāni pratyavekṣamāṇaḥ paradiṣānna codayāmi | apramādarataśca sarvaguṇān saṁpratīcchamī'( ti ) | tairaṣṭābhirdharmairanvitā bodhisattvāḥ, sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ parisuddhabuddhakṣetraṁ gamiṣyanti" |
atha licchavivimalakīrtinā ca maṁjuśrīkumārabhūtena caivaṁ tasyāṁ parṣadi saṁnipatitebhyastathā hi dharme deśite, śatamātrāṇāṁ praṇisahasrāṇām anuttarasamyaksaṁbodhicittānyutpāditāni | bodhisattvānāṁ daśabhiḥ sahasrairanutpattikadharmakṣāntiḥ pratilabdhā |
nirmāṇabhojyā'dānasya parivarto navamaḥ |
10 kṣayākṣayannāma dharmayautakam
tena khalu punaḥ samaya āmrapālīvane bhagavatā dharme nirdiśyamāne, sa maṇḍalamāḍo vistīrṇo viśālo'bhūt ; sā parṣacca suvarṇavarṇa iva saṁniviṣṭā( 'bhūt) |
tataḥ āyuṣmānānando bhagavantametadavocat-"bhagavan, atredamāmrapālīvanaṁ vistīrṇaṁca viśālabhūtaṁ, sarvāvatī parṣadapi suvarṇavarṇe dṛśyate | kasya khalvidaṁ pūrvanimittaṁ ?" bhagavānavocat-"ānanda, idaṁ licchavivimalakīrtimaṁjuśrīkumārabhūtayoḥ prabhūtaparivāreṇa parivṛtayoḥ puraskṛtayostathāgatasamīpā'gamanapūrvanimittaṁ" |
atha licchavirvimalakīrtimaṁjuśrīkumārabhūtametadavocat-"maṁjuśrīḥ, ime mahāsattvā api namasyanti tathāgataṁ dṛśyamānāḥ, tasmāhvāvāṁ tathāgatasya samīpaṁ gamiṣyāvaḥ" | maṁjuśrīrāha--"kulaputra, gamiṣyāvo yasyedānīṁ kālaṁ manyase" |
tato licchavirvimalakīrtirevaṁrūpam ṛddhyabhisaṁskāramabhisaṁskaroti sma, yathā taissiṁhāsanaissākaṁ sarvāvatīṁ parṣadaṁ dakṣiṇapāṇau pratiṣṭhāpya, yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya, parṣadaṁ bhūmau pratiṣṭhāpayati sma | bhagavataḥ pādau śirasā'bhivandya, saptakṛtvaḥ pradakṣiṇīkṛtyaikānte'sthāt |
atha te'pi sugandhakūṭasya tathāgatasya buddhakṣetrādāgatā bodhisattvāḥ siṁhāsanebhyo'vatīrya, bhagavataḥ pādau śirasā'bhivandya, bhagavate kṛtāñjalibhūtā namaskurvanta ekānte'sthuḥ | sarve te'pi bodhisattvā mahāsattvāśca mahāśrāvakāśca siṁhāsanebhyo'vartīya, bhagavataḥ pādau śīrasā'bhivandya, ekānte 'sthuḥ | evameva sarve te śakrabrahmalokapāladevaputrā bhagavataḥ pādau śirasā'bhivandya, ekānte'sthuḥ |
tato bhagavān, tān bodhisattvān dharmakathayā saṁpraharṣayitvā, etadavocat--"kulaputrāḥ, svakasvakasiṁhāsaneṣu niṣīdata" | bhagavataitadukte, te nyaṣīdan |
atha bhagavāṁśāriputramāmantrayate sma--"śāriputra, bodhisattvānāṁ varasattvānāṁ vikurvaṇāni nanu tvayā dṛṣṭāni ?" āha-'dhruvaṁ, bhagavan, dṛṣṭāni" | bhagavānavocat-"tataste kīdṛśā saṁjñotpannā ?" āha-"dhruvaṁ, bhagavan tato me'cintyasaṁjñotpannā | teṣāṁ karaṇamevamacintya dṛṣṭaṁ, yathā cintātulanāgaṇanā aśakyāḥ" |
atha bhagavantamāyuṣmānānanda etadavocat--"bhagavan, apūrvaghrāto gandhaḥ śrūyamāṇaḥ, īdṛśo'sti kasya gandhaḥ ?" bhagavān avocat-"ānanda, te bodhisattvāḥ kāyasya sarvaromakūpebhya (idṛśaṁ) gandhaṁ niḥśvasanti" | śāriputro'pyāha-"āyuṣmanānanda, asmatkāyasya sarvaromakūpebhyo'pīdṛśo gandho niścarati" | āha- "kuto gandha āgataḥ ?" āha-"ayaṁ licchavirvimalakīrtiḥ sugandhakūṭasya tathāgatasya sarvagandhasugandhālokadhātorbuddhatrādbhojanamādatte sma | paribhuktvā, sarveṣāṁ, kāyādīdṛśo gandho niścarati" |
tata āyuṣmānānando licchavi vimalakīrtimetadavocat-"ayaṁ gandhaḥ kiyacciramāviṣkaraṇamāyāti ?" āha-"yāvadannamajīrṇam |
ānanda āha-"kiyacciracaritaṁ tadannaṁ jīrṇa bhaviṣyati ?" āha-"saptāharātrāntare jīrṇa bhaviṣyati | tato'pi yāvatsaptāhamevabhojaḥ parisfuṭaṁ bhaviṣyati | ajīrṇe'pi ( bhojane ), na kācit pīḍā jāyate |
"yaiśca bhadanta ānanda bhikṣubhiranavakrāntaniyāmairetadbhojanaṁ bhuktam , teṣāmevāvakrāntaniyāmānāṁ pariṇaṁsyati | yairavakrāntaniyāmairetadbhojanaṁ bhuktaṁ, yāvatte'parimuktacittāḥ" ( teṣān- ) na pariṇaṁsyati | yairanutpāditabodhircittaiḥ sattvai paribhuktam|' teṣāmutpāditabodhicittānāṁ pariṇaṁsyati | yairutpāditabodhicittairbhuktam ' teṣāṁ nāpratilabdhakṣāntikānāṁ pariṇaṁsyati | yaiḥ pratilabdhakṣāntikairbhuktam , teṣāmekajātipratibaddhānāṁ pariṇaṁsyati |
"bhadantānanda,tadyathāpi nāmasarannāma bhaiṣajyamudare'vatīrya, yāvat sarvāṇi viṣāṇyanapagatāni, (tāvan-) na pariṇaṁsyati; tadbhaiṣajyaṁ paścāt pariṇaṁsyati | evameva, bhadantānanda, yāvat sarvakleśaviṣāṇyanapagatāni, tadbhojananna pariṇaṁsyati | tadbhojanaṁ paścāt kevalaṁ pariṇaṁsyati |"
tata āyuṣmānānando bhagavantametadavocat--"idam, bhagavan, bhojanaṁ hi buddhakārya karoti" | āmantrayate sma-"tat tathā, ānanda; yathā vadasi, tat tatheti |
"saṁvidyante, ānanda, buddhakṣetrāṇi, yeṣu bodhisattvā buddhakārya kurvanti; saṁvidyante buddhakṣetrāṇi, yeṣu prabhayā buddhakārya kṛtaṁ, ..... yeṣu bodhivṛkṣeṇa... , .....tathāgatalakṣaṇarūpadarśanena....,..... ......cīvareṇa....., bhojyena....... , .... jalena..... , ...... udyānena......, ..... vimānena..... , .... kūṭāgāreṇa buddhakārya kṛtaṁ; saṁvidyante ca ānanda, buddhakṣetrāṇi, yeṣu nirmāṇena buddhakārya kṛtaṁ | ānanda, saṁvidyante punarbuddhakṣetrāṇi, ( yeṣv ) ākāśena buddhakārya kṛtaṁ | evamevā'kāśāntarīkṣaṁ buddhakārya kṛtaṁ | anena te sattvā vaineyikā bhavanti" |
"evameva, ānanda, svapnapratibimbodakacandrapratiśrutkāmāyāmarīcyudāharaṇākṣaraniruktidarśanena tebhyaḥ sattvebhyo buddhakārya kṛtaṁ | saṁvidyante'pi buddhakṣetrāṇi, yeṣvakṣaravijñaptyā buddhakārya kṛtaṁ | ānanda, yatrāvacanānabhilāpānidarśanānudāhāreṇa tebhyaḥ sattvebhyo buddhakārya kṛtaṁ, (tatra) evaṁ pariśuddhabuddhakṣetrāṇi saṁvidyante |
"bhagavatām, ānanda buddhānām īryāpathopabhogaparibhogena sattvadamanārthamakṛtabuddhakārya kiñcinnāsti | ānanda, taiścaturbhirmāraiśca caturaśītīśatasahasraiśca kleśamukhaiḥ, (yaiḥ) sattvāḥ saṁkliṣṭāḥ, sarvaistairbuddhā bhagavanto buddhakārya kurvanti |
"idaṁ hyānanda, sarvabuddhadharmamukhapraveśo nāma dharmamukham | te'smin dharmamukhe praviṣṭā bodhisattvāḥ sarvodāraguṇavyūhānvitabuddhakṣetreṣu na ca dīnā vottamā vā | sarvodāraguṇavyūhānvitabuddhakṣetreṣu ( te ), na codagrā vā garvitā vā, tathāgateṣu pratimānam utpādayanti | bhagavanto buddhā ( yathā ) sarvadharmasamatā'dhigatāḥ sattvaparipācanārthāya nānāprakārabuddhakṣetrāṇi darśayanti, tadāścaryam |
"ānanda, tadyathāpi nāma buddhakṣetrāṇāṁ guṇā anyo'nyaṁ nānāvidhāḥ, ki tu kriyāmārgeṇa prasāritabuddhakṣetrāṇyākāśaṁc ābhinnāni | evameva, ānanda, tathāgatānāṁ rūpakāyā nānāvidhāḥ, paraṁ tu tathāgatānāmasaṁgajñānaṁ hyābhinnam |
"ānanda, sarvabuddhānāṁ rūpavarṇatejaḥ kāyalakṣaṇābhijātaśīlasamādhiprajñāvimuktijñānadarśanabalavaiśāradyā-('veṇika-) buddhadharmamahāmaitrīmahākaruṇāhitābhiprāyeryāpathacaryāmārgā'yuṣpramāṇadharmadeśanāsattvaparipācanasattvavimocana-( buddha- )kṣetrapariśodhanāni sarvabuddhadharmapariniṣpanne samāni | atas ( tathāgatāḥ ) samyaksaṁbuddha ityucyante, (ucyante) tathāgatā buddhā iti |
"sukhamavagantum , ānanda, teṣāṁ trayāṇāṁ vākyānāṁ yadarthavyāsaśca vacanavibhajanaṁ, tanna sukaram , yadyapyāyuṣpramāṇante kalpasaṁnihitaṁ (syāt) | (ye) trisāhasra ( mahāsāhasralokadhātv - ) antarbhūtāḥ sattvāḥ ( syuḥ ), tvamivā'nando bahuśrutānāṁ smṛtidhāraṇīprāptānāmagratāṁ prāptāḥ, sarve ta ānandapratirūpakasattvāḥ kalpamapi darśyamānāsteṣāṁ trayāṇāṁ vākyānāṁ--'samyaksaṁbuddhaḥ, tathāgataḥ, buddha, iti-niyatārtham avagantumasamarthāḥ | tathā hyānanda, buddhabodhirapramāṇā, acintye tathāgatānāṁ prajñā pratibhānañca" |
atha bhagavantamāyuṣmānānanda etatvocat--"bhagavan, adyāgreṇa 'bahuśrutānām agryo'ham' iti na pratijānāmi " | bhagavānavocat--"dainyam, ānanda, motpādaya | tat kasya hetoḥ ? śrāvakeṣu, na kintu bodhisattveṣu, tvāṁ samanvāhṛtya, 'bahuśrutānāmagryo ('sī-)' tyākhyātam mayā | ānanda, bodhisattv ekṣaṇaṁ tu nikṣipa; te hi paṇḍitaiḥ pramāṇagrāhyāḥ | sarvasamudrāṇām , ānanda, gambhīratāṁ pramātuṁ śakyam, paraṁ tu bodhisattvānāṁ prajñājñānasmṛtidhāraṇīpratibhānagambhīratāṁ pramātunna śakyam |
"ānanda, upekṣā'stu te bodhisattvacaryāsu | tat kasya hetoḥ ? (yaḥ), ānanda, anena licchavirvimalakīrtinaikapūrvāhṇe darśito vyūhaḥ, sarva ṛddhiprāptaśrāvakāśca pratyekabuddhāḥ kalpānāmapi śatasahasrakoṭīḥ sarvarddhinirmāṇaprātihāryaiḥ ( taṁ ) darśayitunna śaknuvanti |"
tatassarve te tathāgatasya sugandhakūṭasya buddhakṣetrādāgatāḥ pragṛhītāñjalibodhisattvāstathāgatamabhivanditvā, etadvacanamavocan--"bhagavan, vayamatrāsmin buddhakṣetra avaropitahīnasaṁjñāmanasikārān prahātumicchāmaḥ | tat kasya hetoḥ ? bhagavatāṁ buddhānām, bhagavan, buddhaviṣay opāyakauśalyamacintyam | te sarvasattvaparipācanārtha yathā kāmaḥ, tathā tathā kṣetravyūhān deśayanti | asmabhyam, asmatsarvagandhasugandhālokadhātuṁ gatvā, bhagavān bhagavadanusmṛtyāvahadharmayautakaṁ dadātu" | etadavocan |
bhagavānāmantryate sma--"kulaputrāḥ, asti kṣayākṣayannāma bodhisattvavimokṣaḥ | tasmin yuṣmābhiḥ śikṣitavyam | sa katamaḥ ? kṣayo nāma hi saṁskṛtam, asaṁskṛtam hyakṣayaḥ | tasmin bodhisattvena saṁskṛtanna kṣapayitavyam, asaṁskṛte na sthātavyam |
"tasmin saṁskṛtākṣayo hi tadyathā-mahāmaitryavināśaḥ, mahākaruṇā'nutsarjanam, adhyāśayasaṁviveśitasya sarvajñacittasyāsampramoṣaḥ, sattvaparipācane'khedaḥ, saṁgrahavastūnāmanutsargaḥ, saddharmaparigrahārtha kāyajivitotsargaḥ, kuśalamūleṣvasaṁtuṣṭiḥ, pariṇāmanākauśalye niyojanam , dharmaparyeṣaṇāyāmakausīdyam, dharmadeśanāyāmācāryamuṣṭayakaraṇam , tathāgatadarśanapūjā'rthodyogaḥ, saṁcintyopapattyā'trāsaḥ., saṁpattyāṁ ca vipattyāmanunnatiranavanatā, aśikṣiteṣvanatimanyanā ca śikṣiteṣu śastarīva priyacintā, sfītakleśeṣu yoniśa upasaṁhāraḥ, viveka āramaśca tasminaśleṣaḥ, svasukha anassaktiścā'saktiḥ parasukhe, dhyānasamādhisamapattiṣvavīcisaṁjñā, saṁsāra udyānanirvāṇasaṁjñā, yācakeṣu kalyāṇamitrasaṁjñā, sarvasvaparityāge sarvajñatāpūraṇasaṁjñā, duḥśīleṣu guptisaṁjñā, pāramitāsu mātṛpitṛsaṁjñā, bodhipakṣyadharmeṣu svāmisevāsaṁjñā sarvakuśalamūlasaṁcayenāsantuṣṭiśca sarvabuddhakṣetra guṇaiḥ svakṣetraniṣpādanā, lakṣaṇānuvyañjanaparipūraṇārtham anargaḍayajñavisarjanam, sarvapāpākaraṇena kāyavākcittālaṅkāraḥ, kāyavākcittapariśuddhyā'saṁkhyeyakalpān saṁsaraṇam, cittaparākrameṇāpramāṇabuddhaguṇaśravaṇe'navalīnatā, kleśaśatrunigrahāya tīkṣṇaprajñāśastradhāraṇam, sarvasattvabhāraharaṇāya skandhadhātvāyatanā'jñā, mārasenāṁ hantuṁ vīryyajvalanam, niradhimānatāyai jñānaiṣaṇā, dharmodgrahaṇārtham alpecchatā ca santuṣṭiḥ, sarvalokasantoṣaṇāya sarvalokadharmāsaṁbhedaḥ, lokena saha sāmagrīkaraṇārtha sarveryāpathāvināśaḥ, sarvakriyāsamprakāśanāyābhijñopasaṁhāraḥ, sarvaśrutadhāraṇāya dhāraṇīsmṛtijñānāni, sarvasattvasaṁśayacchedanāyendriyavarāvarajñānam, dharmadeśanāyā apratihatādhiṣṭhānam, pratibhānaprāptisulābhenāpratihatapratibhānam, kuśalakarmapathapariśuddhyā devamanuṣyasampattyāsvādanam caturapramāṇaprabhāvanayā brahmamārgapratiṣṭhāpanam , dharmadeśanā'bhyarthanayā cānumodanāsādhukāreṇa buddhasvarapratilabhbhaḥ, kāyavāgmanaḥ saṁvareṇa viśeṣagāmitayā ca sarvadharmāśleṣeṇa buddheryāpathapratilambhaḥ, bodhisattvasaṁghasaṁgraheṇa mahāyānāvatāraṇatā, sarvaguṇāvipraṇāśenāpramādaḥ | kulaputrāḥ, (yo) bodhisattva evaṁ hi dharmābhiyuktaḥ, (sa) bodhisattvaḥ saṁskṛtanna kṣapayanti |
"kim asaṁskṛte'sthānam ? yadā śūnyatāyāṁ vyantīkaraṇam, śūnyatāsākṣātkaraṇantu nāsti; animittavyantīkaraṇam, paraṁ tvanimittasākṣātkaraṇannāsti; apraṇihitavyantīkaraṇam, ki tvapraṇihitasākṣātkaraṇannāsti; anabhisaṁskāravyantī-karaṇam , anabhisaṁskārasākṣātkaraṇantu nāsti |
"anityatāpratyavekṣā, paraṁ tu kuśalamūlāsantuṣṭiḥ; duḥkhapratyavekṣā, kiṁ tu saṁcintyopapattiḥ; nairātmyapratyavekṣā, ātmaparityāgastu nāsti |
"śāntipratyavekṣā, paraṁ tūpaśamānutthāpanam; vivekapratyavekṣā, ki tu kāyacittenautsukyam; anālayapratyavekṣā, api tu śucidharmālayapratikṣepo nāsti; anutpādapratyavekṣā, sattvānāṁ tu bhārādānadhāraṇam; anāsravapratyavekṣā, paraṁ tu saṁsāraprabandhotthāpanakaraṇam ; apracārapratyavekṣā, sattvaparipācanārtha pracārotpādaḥ ; nairātmyapratyavekṣā, api tu sattvamahākaruṇā'nutsargaḥ; aprarohaṇapratyavekṣā, api tu khalu punaḥ śrāvakaniyatyapātaḥ |
"(sarvadharmeṣu ) tucchariktaniḥsārāsvāmikāniketapratyavekṣā, paraṁ tvatucchapuṇye cāriktajñāne ca paripurṇasaṁkalp ( eṣu ) ca svayambhūjñānābhiṣeke ca svayambhūjñānābhiyoge ca nītārthabuddhagotre pratiṣṭhā |
kulaputrāḥ, evaṁ hi tādṛśadharmādhimuktabodhisattvo'saṁskṛte na tiṣṭhati, saṁskṛtañcāpi na kṣapayati |
punaraparaṁ, kulaputrāḥ, bodhisattvaḥ puṇyasambhārasya samabhinirhārārtham asaṁskṛte na tiṣṭhati, jñānasambhārasamabhinirhārārtha saṁskṛtanna kṣapayati |
mahāmaitrī samanvāgataḥ ( so )'saṁskṛte na tiṣṭhati, mahākaruṇāsamanvāgataḥ (sa) saṁskṛtanna kṣapayati |
"sattvaparipācanārthāya (so)'saṁskṛte na tiṣṭhati, buddhadharmādhimuktikāraṇāt (sa) saṁskṛtanna kṣapayati | buddhalakṣaṇaparipūraṇārtham asaṁskṛte na tiṣṭhati, sarvajñajñānaparipūraṇārtha saṁskṛtanna kṣapayati | upāyakauśalyakāraṇādasaṁskṛte na tiṣṭhati, prajñāsuniścitaḥ (sa) saṁskṛtanna kṣapayati | buddhakṣetrapariśodhanārthamasaṁskṛte na tiṣṭhati, buddhādhiṣṭhānakāraṇāt saṁskṛtanna kṣapayati | sattvārthānubhavakāraṇādasaṁskṛte na tiṣṭhati, dharmārtha samprakāśanakāraṇāt saṁskṛtanna kṣapayati |
"kuśalamūlasaṁcayārthāyāsaṁskṛte na tiṣṭhati, kuśalamūlavāsanākāraṇāt saṁskṛtanna kṣapayati | praṇidhānaparipūraṇārthamasaṁskṛte na tiṣṭhati, apraṇihitakāraṇāt saṁskṛtanna kṣapayati | āśayapariśuddhikāraṇādasaṁskṛte na tiṣṭhati, adhyāśayapariśuddhikāraṇāt saṁskṛtanna kṣapayati | pañcabhijñāvikrīḍanatākāraṇād asaṁskṛte na tiṣṭhati, buddhajñānasya ṣaḍabhijñā'rthāya saṁskṛtanna kṣapayayi |
"pāramitāsaṁcayaparipūraṇārtham asaṁskṛte na tiṣṭhati, kālaparipūrikāraṇāt saṁskṛtanna kṣapayati | dharmadhanasaṁgrahārthamasaṁskṛte na tiṣṭhati, prādeśikadharmāspṛhaṇatākāraṇāt saṁskṛtanna kṣapayati | dharmabhaiṣajyasaṁgrahārthamasaṁskṛte na tiṣṭhati, yathāyogaṁ dharmabhaiṣajyaprayogārthāya saṁskṛtanna kṣapayati |
"pratijñādhairyārthāyāsaṁskṛte na tiṣṭhati; pratijñāhānyāḥ paścāt (yathā) aghigaccheta, (sa) saṁskṛtanna kṣapayati | sarva dharmauṣadhyādhānārthāyāsaṁskṛte na tiṣṭhati, evam mṛdudharmauṣadhaprayogārtha saṁskṛtanna kṣapayati | sa sarvakleśarogaparijñānakāraṇādasaṁskṛte na tiṣṭhati, sarvarogasaṁśamanārtha saṁskṛtakṣayannecchati | kulaputrāḥ, ityevaṁ bodhisattvaḥ saṁskṛtanna kṣapayati cāsaṁskṛte na tiṣṭhati | sa hi bodhisattvānāṁ kṣayākṣayannāma vimokṣaḥ | tasmin, satpuruṣāḥ, yuṣmābhirapi yogaḥ karaṇīyaḥ" |
atha te bodhisattvāḥ, imamupadeśaṁ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ, bhagavatpūjanārthaca tebhyo bodhisattvebhyaścāsmai dharmaparyāyāya pūjanārthaṁ|, sarvamimaṁ trisāhasramahāsāhasralokadhātuṁ sarvānekacūrṇagandhadhūpapuṣṣairjānumātram ācchādayanti sma | bhagavataḥ parṣanmaṇḍalamabhikīrya, bhagavataḥ pādau śirasābhivandya, bhagavate triḥpradakṣiṇīkṛtya, udānamudānayāmāsuḥ | tatas ( te )'smādbuddhakṣetrādantarhitā ekakṣaṇalavamuhūrtena tasyāṁ sarvagandhasugandhāyāṁ lokadhātvānnyaṣīdan |
11 abhiratilokadhātvādānaṁ tathāgatākṣobhyasandarśanaṁ ca
atha bhagavāllicchavi vimalakīrtimetadavocat-"kulaputra, yadā tathāgataṁ draṣṭumicchasi, tadā kathaṁ paśyasi tathāgatam ?" evamāmantrayate sma | licchavirvimalakīrtibhagavantametadavocat-
"bhagavan, yadā'haṁ tathāgataṁ draṣṭukāmaḥ, tadādhruvaṁ tathāgatādarśanena ( taṁ ) paśyāmi | ( tathāgataṁ ) pūrvāntādanutpannaṁ cāparāntamagacchantaṁca pratyutpanne'dhvanyapyapratiṣṭhitaṁ paśyāmi | tat kasya hetoḥ ?
"( tathāgato ) rūpatathatāsvabhāvaśca rūpāpagataḥ, vedanā-........ saṁjñā ...... saṁskāra........vijñānatathatā svabhāvaśca vijñānāpagataḥ | caturdhātvapratiṣṭhitas ( tathāgata ) ākāśadhātusamaḥ, ṣaḍāyatanānutpannaḥ, cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ | ( tathāgatas- ) traidhātukāsaṁkīrṇaḥ, malatrayarahitaḥ, vimokṣatrayānugataḥ, trividyāprāptaḥ, apratilabdha(śca) sampratilabdhaḥ |
" sa ) sarvadharmeṣvaśleṣaniṣṭhāgataḥ, bhūtakoṭyapagataḥ, tathatāsupratiṣṭhitaḥ so'nyonyavigataḥ | ( tathāgato ) hetvanutpādito'pratyayapratibaddhaḥ, lakṣaṇāpagataḥ, asalakṣaṇaḥ, na caikalakṣaṇo na ca bhinnalakṣaṇaḥ, akalpitaḥ, asaṁkalpitaḥ, avikalpitaḥ | (tathāgataḥ) pāre nāsti, apāre ca nāsti, nāsti madhye'pi; iha vā tena vā tatra vā'nyatra vā nāsti | vijñānena (so)'jñātavyaḥ, vijñānasthānannāsti; ( sa) na ca tamo na cālokaḥ |
"( tathāgato ) nāmāpagato nimittāpagataḥ, ( sa ) nāsti durvalo vā balavān vā, na ca deśastho na ca pakṣasthitaḥ, kuśalākuśalāpagataḥ, saṁskṛtāsaṁskṛtāpagataḥ, kaścidabhilāpyo'rtho nāsti; dānamātsaryaśīladauḥ śīlyakṣāntivyāpādavīryakausīdyadhyānauddhatyaprajñādauṣprajñāsu( so )'nabhilāpyaḥ | ( tathāgato ) nāsti satyaṁ vā mṛṣā vā'vadhāraṇaṁ vā'anavadhāraṇaṁ vā, na ca jagadvidhirna ca jagadabidhiḥ, sarvavādacaryā'tyantasamucchinnaḥ | (sa) kṣetrabhāvo vā kṣetrābhāvo vā nāsti, na ca dakṣiṇīyo na ca dānānupabhogaḥ, na grāhitavyaṁ vā spṛśeyaṁ vā nimittaṁ vā | (so)'saṁkṛtaḥ, saṁkhyāvigataḥ, samatāsamaḥ, dharmatāsamāsamaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, gamanaṁ vā, āpannaṁ vā, samatikrāntaṁ vā (sa) nāsti |
"(tathāgato)'dṛṣṭaḥ, aśrutaḥ, amataḥ, avijñātaḥ, sarvagranthāpagataḥ, sarvajñajñānasamatāprāptaḥ, sarvadharmasama(tā)nirviśeṣaprāptaḥ, sarvatra niravadyaḥ, akiñcinaḥ, kaṣāyarahitaḥ, akalpaḥ, avikalpaḥ, akṛtaḥ, anutpannaḥ, ajātaḥ, abhūtaḥ, asaṁbhūtaḥ; abhāvī, anabhāvī, abhayaḥ, anālayaḥ; aśokaḥ anānandaḥ, ataraṁgaḥ, sarvavyavahāranirdeśāvaktavyaḥ |
"tathāgatakāyo hi, bhagavan, īdṛśaḥ; sa evaṁ draṣṭavyaḥ | ya evaṁ paśyati, samyak paśyati saḥ | yo'nyathā paśyati, sa mithyā paśyati" |
tata āyuṣmāṁśāriputro bhagavantametadavocat-"sa kulaputro vimalakīrtiḥ, bhagavan, kasmādbuddhakṣetrāccyutvā, asmin buddhakṣetra āgataḥ ?" bhagavānāmantrayate sma-"śāriputra, imaṁ satpuruṣaṁ 'tvaṁ kasmāccyutvā, iha jāta ?' iti pṛccha" | tata āyuṣmāṁśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, tvaṁ kasmāccyutvā, iha jātaḥ ?" vimalakīrtirāha-
"yaḥ sthavireṇa sākṣātkṛtadharmaḥ, kiṁ tasmiścyutyutpattī staḥkecit ?" āha-"tasmin dharme keciccyutyutpattī na staḥ" | āha-"bhadanta śāriputra, sarveṣu dharmeṣvevameva cyutyuttyapagateṣu, kasmādevaṁ ' tvaṁ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, māyākāranirmitau cet strīṁ vā puruṣaṁ vā 'tvaṁ kasmāccyutvā, iha jāta ?' iti pṛcchet , tatsamādhānaṁ kim ( abhaviṣyat ) ?" āha-"nirmāṇañceccyutyutpattyapagataṁ, tat kiṁ vyasarjayiṣyat ?" āha-"bhadanta śāriputra, nanu na 'sarvadharmā nirmāṇasvabhāvā' iti tathāgatenā'khyātam ?" āha-"tat tatheti, kulaputra" | āha-"sarveṣu dharmeṣu, bhadanta śāriputra, nirmāṇasvabhāveṣu, kasmādidaṁ 'tvaṁ kasmāccyutvā, iha jāta ?' iti manyase ? bhadanta śāriputra, cyutirnāmābhisaṁskārasaṁvarta lakṣaṇā; utpattirnāma-sā'bhisaṁskārasantatilakṣaṇā | tato bodhisattvo yadyapi mriyate, kuśalamūlābhisaṁskāranna kṣapayati | sa yadyapi jāyate, akuśalasantatinna pratisandadhāti" |
atha bhagavānāayuṣmantaṁ śāriputrametadavocat--"śāriputra, ayaṁ satpuruṣa ihā'gatobhiratilokadhātorakṣobhyasya tathāgatasyāntikāt" | āha-"āścaryam, bhagavan, ( yathā ) 'yaṁ satpuruṣaḥ, etāvadviśuddhabuddhakṣetrādāgato ( 'smin ) bahulātyayaduṣṭe buddhakṣetre'bhinandati" | tato licchavirvimalakīrtirabravīt-
"śāriputra, tat ki manyase ? sūryaprabhāsāḥ kimandhakārasahitāḥ ?" āha-"no hīdaṁ, kulaputra" | "nanu tau na sahitau ?" āha-"tau, kulaputra, asahitau | sūryamaṇḍala abhyudgatamātre, sarvāndhakārā vigacchanti" | āha-"kasmājjambudvīpe sūrya udayati ?" āha-"tadhyālokakaraṇārthaṁcāndhakārāpakarṣaṇārtham" | āha-"evameva, bhadanta śāriputra, bodhisattvaḥ sattvapariśodhanārthaṁ ca jñānā'lokakaraṇārtha ca mahā'ndhakārāpakarṣaṇārtha saṁcintyāpariśuddhakṣetreṣu jāyate | kleśaiḥ sārdhanna virahati, sarvasattvānāṁ tu kleśāndhakāraṁ vinodayati" |
tataḥ sarvāsāṁ tāsāṁ parṣadāṁ 'sā'bhiratilokadhātuśca so'kṣobhyastathāgataśca te bodhisattvāśca te mahāśrāvakā asmābhirdraṣṭavyā' iti bhāvanā'bhūt |
atha bhagavān sarvāsāṁ tāsāṁ parṣadāṁ cetasaiva cetaḥparivitarkamājñāya, licchavi vimalakīrtimetadavocat--"kulaputra, iyaṁ hi parṣattāmabhiratilokadhātuṁ cākṣobhyaṁ tathāgataṁ draṣṭumicchati; tena tasyai parṣade deśaya" | atha licchavaye vimalakīrtaya evaṁ bhavati sma-
"asmāt siṁhāsanād anutthāya, tāmabhiratilokadhātuṁ ca bodhisattvānām anekaśatasahasrāṇi ca sacakravāḍa parvataparivṛtabhavanān devanāgayakṣagandharvāsurāṁśca ( tāṁ lokadhātuṁ ) sanadītaḍāgotsasarassamudraparikhāṁ ca sasumerugiryalpaharmyā ca sacandrasūryatārakāṁ ca sadevanāgayakṣagandharvasthānāṁ ca sabrahmabhavanaparivārāṁ ca sagrāmanagaranigamajanapadarāṣṭranaranarīgṛhāṁ ca sabodhisattvaśrāvakaparṣadaṁ cākṣobhyasya tathāgatasya bodhivṛkṣaṁ cāpi parṣatsāgare niṣaṇṇaṁ ca dharma deśayantamakṣobhyaṁ tathāgataṁ ca tāni padmāni, daśadikṣu yāni sattveṣu buddhakārya kurvanti, ( tatsarvam upādāsyāmi ) | ( yās )tisro ratnaniḥśreṇyo jambudvīpādyāvat trayāstriśabhavanaṁ, tāsvabhyāryaniḥśreṇīṣu trayastriṁśā devā akṣobhyasya tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca jambudvīpam upayānti, ( tāsu ca ) jambudvīpasya manuṣyāstrayastriṁśānāṁ devānāṁ darśanāya trayastriṁśabhavanam ārohanti, ( tāśca ) tāmevaṁrupām apramāṇaguṇasañcayām abhiratilokadhātum āpskandhādyāvadakaniṣṭhabhavanaṁ kumbhakārasya cakramivopādāya, kevalaṁ chittvā, dakṣiṇapāṇinā ca puṣpamālāmiva gṛhītvā, asyāṁ ca sahālokadhātau prakṣepsyāmi | prakṣipya, asyai sarvaparṣade nirdekṣyāmi" |
tato licchavirvimalakīrtiretādṛśaṁ samādhi samāpadyate smaitādṛśaṁ caddhryabhisaṁskāramabhisaṁskaroti sma, ( yathā-)'bhiratilokadhātuṁ, tāṁ kevalaṁ chittvā, dakṣiṇapāṇinā gṛhītvā, asyāṁ sahālokadhātau prakṣipati sma |
tatra ye śrāvakabodhisattvadevamanuṣyā divyacakṣurabhijñāprāptāḥ, te krandati sma--"bhagavan, upādīyāmahe | sugata, upādīyāmahe | sugata, asmabhyaṁ śaraṇaṁ kurva"-iti yācante sma |
vinayārtha bhagavān tānetadavocat-"bodhisattvena vimalakīrtinohyadhve; sa hi madgocaro nāsti" |
tatrānyadevamanuṣyādibhiḥ-kutrohyāmahe-hyajñātamadṛṣṭam | sā'bhiratilokadhāturasyāṁ sahālokadhātau prakṣipyamāṇā'pi, asyāṁ lokadhātau pūrṇatvaṁ vonatvaṁ vā na jñāyete sma, na ca saṁbādho vā bandhanaṁ vā | sā'pyabhiratilokadhāturanūnatvā yathāpūrva, paścāttathā dṛśyate sma |
atha bhagavāṁśākyamunistāḥ sarvāḥ parṣada āmantrayate sma-"he mitrāṇi, paśyatābhiratilokadhātuṁ cākṣobhyaṁ tathāgataṁ cemān buddhakṣetraśrāvakabodhi sattvavyūhān" | te'vocan-"dhruvam, bhagavan, paśyāmaḥ" | āha--"( yo ) bodhisattva etādṛśaṁ buddhakṣetraṁ parigrahītukāmaḥ, (tena) tathāgatasyākṣobhyasya bodhisattvānāṁ sarvacaryā anuśikṣitavyāḥ" |
tathā hyabhiratilokadhātusaṁdarśanasyārddhiprātihāryeṇa cākṣobhyatathāgatasaṁsarśanenāsyāḥ sahālokadhātoścaturdaśadevamanuṣyaprajā'yutairanuttarasamyaksambodhicittānyutpāditāni | sarve'pi tasyāmabhiratilokadhātau janituṁ praṇidhānamakārṣuḥ, bhagavāṁśca sarveṣāṁ teṣāmabhiratilokadhātāvupapatti vyākaroti sma |
licchavirvimalakīrtistathā hi sarvāstān, yāvat paripācanīyānasyāṁ sahālokadhātau, sattvān vipācya, tāmabhiratilokadhātuṁ yathāsthānaṁ punaḥ pratiṣṭhāpayati sma |
tato bhagavānāyuṣmantaṁ śāriputrametadavocat-"nanu paśyasi, śāriputra, tāmabhiratilokadhātuṁ cākṣobhyaṁ tathāgatam ?" āha-
"dhruvam, bhagavan paśyāmi | sarvasattvebhyo'stu tādṛśo buddhakṣetraguṇavyūhaḥ | sarve sattvāśca bhavantu kulaputro licchavirvimalakīrtiryathā tādṛśarddhisampannāḥ | lābhā naḥ sulabdhā yadvayaṁ tādṛśaṁ satpuruṣaṁ paśyāmaḥ | ye sattvāḥ pratyupannasya vā parinirvṛtatathāgatasya vemaṁ dharmaparyāyaṁ śṛṇvantyantaśaḥ, lābhāsteṣāmapi sulabdhā bhaveyuḥ | kaḥ punarvādo ya ( imaṁ dharmaparyāyaṁ ) śrutvā, adhimucyante pattīyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyantyadhimucya, deśayiṣyanti prapaṭanti parebhyaśca saṁprakāśayiṣyanti bhāvanā'dhigamānuyuktā ( bhaviṣyanti ) ?
"ye sulabdhā imaṁ dharmaparyāyaṁ, dharmaratnanidhi te pratilapsyante | ya imaṁ dharmaparyāyaṁ svādhyāyanti, te bhavanti tathāgatasya sahāyāḥ | ya etaddharmādhimuktan satkurvanti paryupāsanti ca, te hi bhūtā dharmapālāḥ | ya imaṁ dharmaparyāyaṁ samyag likhanti dhārayiṣyanti mānayiṣyanti, teṣāṁ gṛhe tathāgato vihariṣyati | ye'smin dharmaryāye'numodante, te parirakṣanti sarvapuṇyāni | ye kecidito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya, parebhyo deśayeyuḥ, te hi mahādharmayajñaṁ kuryuḥ | ye( ṣām ) asmin dharmaparyāye kṣāntiśca chandaśca buddhiścāsāvabodhanādarśanādhimuktayaḥ, tebhyastadeva vyākaraṇam |
abhiratilokadhatvādānasya tathāgatākṣobhyasaṁdarśanasya ca parivarta ekādaśaḥ |
12 pūrvayogaḥ saddharmaparīndanā ca
atha bhagavantaṁ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṁjuśrīkumārabhūtācca dharmaparyāyānāṁ bahuśatasahasrāṇyaśrauṣam, paraṁ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam |
"ye sattvāḥ, bhagavan, imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṁśayametādṛśadharmabhājanaṁ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānuyuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |
"kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṁ dharmaparyāyaṁ, tābhyāṁ sarvaparivāreṇa saha satkāraṁ paryupāsanaṁ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṁ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṁ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" |
evamukte, bhagavāṁśakraṁ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṁstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṁ bhagavatāṁ buddhānāṁ bodhiḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṁ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti |
"ayaṁ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṁ lokadhātuḥ ) paripūrṇastāṁstathāgatān, klpaṁ vā kalpādhikaṁ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṁ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṁ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṁ ( kuryāt ) | sa evameva sarvatathāgatānāṁ pratyekaṁ stūpaṁ kṛtvā, tat kalpaṁ vā kalpādhikaṁ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca |
"tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṁ bahu puṇyaṁ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |
bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṁ) puṇyaṁ prasavet | tat kasya hetoḥ ? bhagavatāṁ buddhānāṁ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṁ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṁ veditavyam" |
"bhūtapūrva, devendra, atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṁ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka( saṁnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṁnipāto ) 'bhūt |
"tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām |
"sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṁ bhaiṣajyarājaṁ tathāgataṁ saparivāraṁ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṁ putrānetasavocat-'he, vitta | ahaṁ tathāgatamapūjayam | ata idānīṁ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṁ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṁ bhaiṣajyarājaṁ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma |
"teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṁ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṁ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṁste vyākariṣyati' |
"atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato'rhan samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṁ bhaiṣajyarājaṁ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?'
"sa bhagavānāmantrayate sma-'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṁdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ |
" '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṁdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṁdarśakāḥ |
" '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṁskārānutpādāsambhavasamprayuktāḥ | ( te ) bodhimaṇḍaṁ samudāgacchanti dharmacakrapravartakāḥ | praśaṁsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṁśāsraṁsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṁvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ |
" 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṁ jahati (te) sarvabuddhastomitāḥ, saṁsārapakṣapratipakṣā nirvāṇasukhaṁ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṁgrahāḥ, sā hi dharmapūjā nāma |
" 'punaraparaṁ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṁ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṁkāramama( kārā- )pagatā |
" '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṁvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṁge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṁ sarvadṛṣṭyadarśanaṁ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' |
"tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṁ śrutvā, anulomikīṁ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṁ bhagavān, yathā'haṁ māraparapravādino nihatya, saddharma parigṛhṇīyām' |
"tathāgatastasyādhyāśayaṁ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṁ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma |
"atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṁ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṁ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma |
"tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṁ sattvā anuttarasamyaksaṁbodhi( mārg- ) āvaivartikā abhūvan | prāṇināṁ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma |
"manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṁ sahasramutpadyante | teṣāṁ catvāro hi-krakucchandādaya utpannapūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṁ | ante roco nāma tathāgata utpadyate |
"manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṁ draṣṭavyam | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam |
"anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" |
atha bhagavān maitreyaṁ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṁ maitreyāsaṁkhyeyakalpakoṭisamudānītāmanuttarāṁ samyaksaṁbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṁrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṁbodhisamprasthitāḥ, ta imaṁ dharmaparyāyanna śrutvā, dhvaṁsiṣyante | evaṁrupaṁ sūtrāntaṁ śrutvā, prahṛṣṭāḥ śraddhāṁ pratilapsyante śirasā cā- ( bhivandya, taṁ ) grahīṣyanti | teṣāṁ kulaputrakuladuhitṝṇāṁ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ |
"ime hi, maitreya, bodhisattvānāṁ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṁ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṁ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṁ vā paṭalaṁ vā paṭhanti śṛṇavantyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ |
"ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṁ sūtrāntaṁ śrutvā, trastāśca saṁśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ kuta āgata iti ( pṛcchantastaṁ ) tyajanti | ye kulaputrā gambhīraṁ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṁ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṁ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṁ kāraṇābhyāmādikarmikabodhisattvā ātmānaṁ vraṇayanti gambhīre ca dharme nāvakalpayanti |
"tābhyāṁ dvābhyāṁ kāraṇābhyāṁ gambhīrādhimuktika bodhisattvā ātmānaṁ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | gambhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti |
"maitreya, gambhīradhimuktikabodhisattvā ābhyāṁ kāraṇābhyāmātmānaṁ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma |
bhagavantaṁ bodhisattvo maitreya etadavocat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṁkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṁbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi |
"( ye )'nāgate ( 'dhvani ) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṁ sūtrāntaṁ hastagataṁ kariṣyāmi | ( teṣāṁ ) smṛtimupasaṁhariṣyāmi yayemamevaṁrūpaṁ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṁ, bhagavan, prasthāpayiṣyāmi | (ye) bhagavan, tena samayenāsminevaṁrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" |
atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṁ tatte vākyam | tathāgato'pi tatte subhāṣitamanumodayati" |
tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṁ bodhimupabṛṁhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" |
atha bhagavantaṁ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṁrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṁ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṁ kariṣyāmo yathā na kaścitteṣāṁ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṁ lapsyate" |
atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṁ dharmaparyāyaṁ, dhāraya pareṣāṁ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṁ bhagavan dharmaparyāyaḥ , kathaṁ cainaṁ dhārayāmi ?"
bhagavānāmantrayate sma-"tasmādānanda, imaṁ dharmaparyāyaṁ 'vimalakīrtinirdeśaṁ' vā 'yamakavyatyastābhinirhāraṁ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṁ dhāraya" |
idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti |
pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ |
vimalakīrtinirdeśo nāma mahāyānasūtraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7619
[2] http://dsbc.uwest.edu/node/4157
[3] http://dsbc.uwest.edu/node/4158
[4] http://dsbc.uwest.edu/node/4159
[5] http://dsbc.uwest.edu/node/4160
[6] http://dsbc.uwest.edu/node/4161
[7] http://dsbc.uwest.edu/node/4162
[8] http://dsbc.uwest.edu/node/4163
[9] http://dsbc.uwest.edu/node/4164
[10] http://dsbc.uwest.edu/node/4165
[11] http://dsbc.uwest.edu/node/4166
[12] http://dsbc.uwest.edu/node/4167
[13] http://dsbc.uwest.edu/node/4168
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập